________________
-II.40
नायाधम्मकहाओ णं अहं दारगं वा दारियं वा पयामि । तं धन्नाओ णं ताओ अम्मयाओ जाव सुलद्धे णं माणुस्सए जम्मजीवियफले तासिं अम्मयाणं जासिं मन्ने नियगकुच्छिसंभूयाई थणदुद्धलुद्धयाई महुरसमुल्लावगाई मम्मणपयंपियाइं थणमूली कक्खदेसभागं अभिसरमाणाई मुद्धयाइं थणयं पियंति तओ य कोमलकमलोवमेहिं हत्थेहिं गिण्हिऊणं उच्छंगे निवेसियाई देंति समुल्लावए पिए सुमहुरे पुणो २ मंजुलप्पभणिए । अहं णं अधन्ना अपुण्णा अकयलक्खणा एत्तो एगमवि न पत्ता । तं सेयं मम कल्लं जाव जलंते धणं सत्थवाहं आपुच्छित्ता धणेणं सत्थवाहेणं अब्भणुन्नाया समाणी सुबहुं विपुलं असणं ४ उवक्खडावेत्ता सुबहुं पुप्फगंधमल्लालंकार गहाय बहूहिं मित्तनाइनियगसयणसंबंधिपरियणमहिलाहिं सद्धिं संपरिवुडा जाई इमाइं रायगिहस्सं नयरस्स बहिया नागाणि य भूयाणि य जक्खाणि य इंदाणि य खंदाणि य रुहाणि य सिवाणि य वेसमणाणि य तत्थ णं बहूणं नागपडिमाण य जाव वेसमणपडिमाण य महरिहं पुप्फवाणियं करेत्ता जन् पायपडियाए एवं वइत्तए - जइ णं अहं देवाणुप्पिया ! दारगं वा दारिगं वा पैयायामि तोणं अहं तुभं जायं च दायं च भायं च अक्खयणिहिं च अणुवड्डेमि त्तिकटु उँवाइयं उवाइत्तए। एवं संपेहेइ २ कल्लं जाव जलंते जेणामेव धणे सत्थवाहे तेणामेव उवागच्छइ २ एवं वयासी-एवं खलु अहं देवाणुप्पिया! तुब्भेहिं सद्धिं बहूई वासाइं जाव देंति समुल्लावए सुमहुरे पुणो २ मंजुलप्पभाणिए ! तं णं अहं अहन्ना अपुग्णा अकयलक्खणा एत्तो एगमवि न पत्ता । तं इच्छामि गं देवाणुप्पिया ! तुमहिं अब्भणुनाया समाणी विपुलं असणं ४ जाव अणुवड्डेमि उँवाइयं करित्तए । तए णं धणे सत्थवाहे भई भारियं एवं वयासी- ममं पि य णं देवाणुप्पिए ! एस चेव मणोरहे – कहं गं तुमं दारगं वा दारियं वा पयाएज्जासि भदाए सत्थवाहीए एयमदं अणुजाणइ । तए णं सा भद्दा सत्यवाही धणेणं सत्यवाहेणं अब्भणुनाया समाणी हट्ट जाव हियया विपुलं असणं ४ उवक्खडावे. २. सुबहुं पुष्पगंधमल्लालंकारं गेहइ २ समाओ मिहाओ-निग्गच्छद२ सयगिहं क्यरं मनमोणं निग्नच्छद २