________________
नायाधम्मकहाओ
[II.41जेणेव पोक्खरिणी तेणेव उवागच्छइ २ पुक्खरिणीए तीरे सुबहुं पुप्फ जाव मल्लालंकारं ठवेइ २ पुक्खरािणं ओगाहेइ २ जलमज्जणं करेइ जलकिडं करेइ २ ण्हाया कयबलिकम्मा उल्लपडसाडिगा जाई तत्थ उप्पलाई जाव सहस्संपत्ताई गिण्हइ २ पुक्खरिणीओ पच्चोरुहइ २ तं पुप्फंवत्थगंधमल्लं गेण्हइ २ जेणामेव नागघरए जाव वेसमणघरए य तेणामेव उवागच्छइ २ तत्थ णं नागपडिमाण य जाव वेसमणपडिमाण य आलोए पणामं करेइ ईसिं पच्चुन्नमइ २ लोमहत्थगं परामुसइ २ नागपडिमाओ य जाव वेसमणपडिमाओ य लोमहत्थेणं पमज्जइ उदगधाराए अब्भुक्खेइ २ पम्हलसूमालाए गंधकासाइए गायाइं लूहेइ २ महरिहं वत्थारुहणं च मल्लारुहणं च गंधारुहणं च चुण्णारुहणं च वण्णारुहणं च करेइ २ धूवं डहइ २ जन्नुपायपडिया पंजलिउडा एवं वयासीजइ णं अहं दारगं वा दारियं वा पयामि तो णं अहं जायं च जाव अणुवड्डेमि त्तिकटु उवाइयं करेइ २ जेणेव पोक्खरिणी तेणेव उवागच्छइ २ विपुलं असणं ४ आसाएमाणी जाव विहरइ जिमिय जाव सुइभूया जेणेव सए गिहे तेणेव उवागया। अदुत्तरं च णं भद्दा सत्यवाही चाउद्दसट्टमुट्ठिपुण्णमासिणीसु विपुलं असणं ४ उवक्खडेइ २ बहवे नागा य जाव वेसमणा य उवायमाणी नमंसमाणी जाव एवं च णं विहरइ ।
(41) तए णं सा भद्दा सत्थवाही अन्नया कयाइ केणइ कालंतरेणं आवन्नसत्ता जाया यावि होत्था । तए णं तीसे भदाए सत्थवाहीए दोसु मासेसु वीइकंतेसु तईए मासे वट्टमाणे इमेयारूवे दोहले पाउन्भूएधन्नाओ णं ताओ अम्मयाओ जाव कयलक्खणाओ ताओ अम्मयाओ जाओ णं विउलं असणं ४ सुबहुयं पुप्फगंधमल्लालंकारं गहाय मित्तनाइनियगसयणसंबंधिपरियणमहिलियाहि य सद्धिं संपरिवुडओ रायगिहं नयरं मझमझेणं निग्गच्छंति २ जेणेव पुक्खरिणी तेणेव उवागच्छंति २ पोक्खरिणी ओगाहेति २ हायाओ कयबलिकम्माओ सव्वालंकारविभूसियाओ विपुलं असणं ४ आसाएमाणीओ जाव पैडिभुजेमाणीओ दोहलं विणेति । एवं संपेहेइ १ कहं जाव जलते जेणेव धणे सत्यवाहे तेणेव उपागच्छह २ धणं