________________
51
-II,42]
नायाधम्मकहाओ सत्यवाहं एवं वयासी- एवं खलु देवाणुप्पिया ! मम तस्स गब्भस्स जाव विणेंति' । तं इच्छामि णं देवाणुप्पिया ! तुब्भेहिं अब्भणुन्नाया समाणी जाव विहरित्तए । अहासुहं देवाणुप्पिया ! मा पडिबंधं । तए णं सा भद्दा धणेणं सत्थवाहेणं अब्भणुन्नाया समाणी हट्ठा जाव विपुलं असणं ४ आव उल्लपडसाडगा जेणेव नागघरए जाव धूवं डहइ २ पणामं करेइ २ जेणेव पोक्खरिणी तेणेव उवागच्छइ । तए णं ताओ मित्तनाइ जाव नगैरमहिलाओ भई सत्थवाहिं सव्वालंकारविभूसियं करेंति । तए णं सा भद्दा सत्थवाही ताहि मित्तनाइनियगसयणसंबंधिपरियणनगरमहिलियाहिं साद्धं तं विपुलं असणं ४ जाव परिभुजेमाणी दोहलं विणेइ २ जामेव दिसं पाउब्भूया तामेव दिसं पडिगया । तए णं सा भद्दा सत्थवाही संपुण्णदोहला जाव तं गम्भं सुहंसुहेणं परिवहइ । तए णं सा भद्दा सत्थवाही नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य राइंदियाणं सुकुमालपाणिपायं जाव दारगं पयाया। तए णं तस्स दारगस्स अम्मापियरो पढमे दिवसे जायकम्मं करेंति २ तहेव जाव विपुलं असणं ४ उवक्खडावेंति २ तहेव मित्तनाइनियगं भोयावेत्ता अयमेयारूवं गोणं गुणनिप्फन्नं नामधेजं करेंति - जम्हा णं अम्हं इमे दारए बहूणं नागपडिमाण य जाव वेसमणपडिमाण य उवाईयलद्धे तं होउँ णं अम्हं इमे दारए देवदिन्ने नामेणं । तए णं तस्स दारगस्स अम्मापियरो नामधेनं करेंति देवदिन्ने त्ति । तए णं तस्स दारगस्स अम्मापियरो जायं च दायं च भायं च अक्खयनिहिं च अणुवड्डेति ।
(42) तए णं से पंथए दासचेडए देवदिन्नस्स दारगस्स बालग्गाही जाए । देवदिन्नं दारगं कडीए गेण्हइ २ बहूहि डिंभएहि य डिभियाहि य दारएहि य दारियाहि य कुमारएहि य कुमारियाहि य सद्धिं संपरिखुडे अभिरमइ । तए णं सा भद्दा सत्थवाही अन्नया कयाइं देवदिन्नं दारयं व्हायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारविभूसियं करेइ २ पंथयस्स दासचेडगस्स हत्थगसि दलयइ । तए णं से पंथए दासचेडए भद्दाए सत्थवाहीए हत्थाओ देवदिन्नं दारगं कडीए गेण्हइ २