SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ -1x.881 · नायाधम्मकहाओ 123 (86) तए णं ते माकंदियदारगा छेया दक्खा पत्तहा कुसला मेहावी निउणसिप्पोवगया बहुसु पोयवहणसंपराएसु कयकरणा लद्धविजया अमूडा अमूढहत्था एगं महं फलगखंडं आसादेति । जंसि च णं पएसंसि से पोयबहणे विवन्ने तंसि च णं पएससि एगे महं रयणदीवे नाम दीवे होत्था अणेगाई जोयणाई आयामविक्खंभेणं अणेगाइं जोयणाई परिक्खेवेणं नाणादुमसंडमंडिउहेसे सस्सिरीए पासाईए दरिसणिजे अभिस्वे पडिरूवे । तस्स णं बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडेंसए होत्था अब्भुग्गयमूसिए जाव सस्सिरीयस्वे पासाईए ४ । तत्थ णं पासायवडेंसए रयणदीवदेवया नामं देवया परिवसइ पावा चंडा रुद्दा खुद्दा साहसिया । तस्स णं पासायवडेंसयस्स चउदिसिं चत्तारि वणसंडा पन्नत्ता किण्हा किण्होभासा । तए णं ते माकंदियदारगा तेणं फलयखंडेणं उवुज्झमाणा २ रयणदीवंतेणं संवुढी यावि होत्था । तए णं ते माकंदियदारगा थाहं लभंति २ मुहुत्तंतरं आसासंति २ फलगखंडं विसज्जेंति २ रयणदीवं उत्तरेंति २ फलाणं मग्गणगवेसणं करेंति २ फलाई आहारेति २ नालियराणं मग्गणगवेसणं करेंति २ नालियराइं फोडेंति २ नालियरतेल्लेणं अन्नमन्नस्स गायाइं अभिगेति २ पोक्खरणीओ ओगाहेति २ःजलमज्जणं करेंति २ जाव पच्चुत्तरंति २ पुढविसिलापट्टयांस निसीयंति २ आसत्था वीसत्था सुहासणवरगया चंपं नयरिं अम्मापिउआपुच्छणं च लवणसमुहोत्तारणं च कालियवायसंमुच्छणं च पोयवहणविवत्तिं च फलयखंडयस्स आसायणं च रयणदीवोत्तारं च अणुचिंतेमाणा २ ओहयमणसंकप्पा जाव झियायंति । तए णं सा रयणदीवदेवया ते माकंदियदारए ओहिणा आभोएइ २ असिफलगवग्गहत्था सत्तअट्टतलप्पमाणं उर्ल्ड वेहासं उप्पयइ २ ताए उक्किट्ठाए जाव देवगईए वीईवयमाणी २ जेणेव माकंदियदारए तेणेव उवागच्छइ २ आसुरुत्ता ते माकंदियदारए खरफरुसनिठुरवयणेहिं एवं वयासी-हं भो माकंदियदारया ! जइ णं तुब्भे मए सद्धिं विउलाई भोगभोगाइं भुंजमाणा विहरह तो भे अत्थि जीवियं । अह णं तुम्भे मए सद्धिं विउलाई नो विहरह तो भे इमेणं नीलुप्पलगवलगुलिय जाव खुर
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy