SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ नायाधम्मक हाओ [IX,87 धारेणं असिणा रत्तगंडमं सुयाई माउआहिं उवसोहियाई तालफलाणिव सीसाई एगते एंडेमि । तए णं ते माकंदियदारगा रयणदीवदेवयाए अंतिए एयम सोच्चा निसम्म भीया करयल जाव वद्धावेत्ता एवं वयासीजन्नं देवाणुपिया वइस्सइ तस्स आणाउववायवयणनिह से चिट्ठिस्सामो । तणं सा रयणदीवदेवया ते माकंदियदारए गेण्हइ २ जेणेव पासायवडेंसए तेणेव उवागच्छइ २ असुभपोग्गलावहारं करेइ २ सुभपोग्गल - पक्खेवं करेइ २ तओ पच्छा तेहिं सार्द्धं विउलाई भोग भोगाई भुंजमाणी विहरइ कल्लाकाल्लं च अमयफलाई उवणेइ । 124 (87) तए णं सा रयणदीवदेवया सक्कवयणसंदेसेणं सुट्ठिएणं लवणाहिवइणा लवणसमुद्दे तिसत्तखुत्तो अणुपरियट्टेयव्वे त्ति जं किंचि तत्थ तणं वा पत्तं वा कट्टं वा कयवरं वा असुइ यं दुरभिगंधमचोक्खं तं सव्वं आहुणिय २ तिसत्तखुत्तो एगंते एंडेयव्वं तिकट्टु निउत्ता । तए णं सा रयणदीवदेवया ते माकंदियदारए एवं वयासी - एवं खलु अहं देवाप्पिया ! सक्कवयणसंदेसेणं सुट्ठिएण लबणाहिवइणा तं चैव जाव निउत्ता । तं जाव ताव अहं देवाणुप्पिया ! लवणसमुद्दे जाव एडेमि ताव तुम्भे इहेब पासायवडेंसए सुहंसुहेणं अभिरममाणा चिट्ठह । जइ णं तुन्भे एयंसि अंतरंसि उर्व्विग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुब्भे पुरत्थिमिल्लं वणसंडं गच्छेज्जाह । तत्थ णं दो उऊं सया साहीणा तंजहा - पाउसे य वासारत्ते यः- तत्थ उ कंदलासधिदंतो निउरवरपुष्फपीवरकरो। कुडयज्जुणनीवसुरभिदाणो पाउसउऊ गयवरो साहीणो ॥ १ ॥ तत्थ य :- सुरगोवमणिविचित्तो हुरकुलरसियउज्ररवो । बरहिणवँदैपरिणद्धसिहरो वासारत्तउऊपव्वओ साहीणो ॥२॥ तत्थ णं तुन्भे देवाप्पिया ! बहुसु वावीसु य जाव सरसरपंतियासु य बहुसु आली - घरएसु य मालीघरएसु य जाव कुसुमघरएस य सुहंसुहेणं अभिरममाणा २ विहरिज्जाह । जइ णं तुब्भे तत्थ वि उव्वैिग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तो णं तुब्भे उत्तरिल्लं वणसंडं गच्छेज्जाह । तत्थ णं दो उऊँ सया साहीणा तंजहा :- सरदो य हेमंतो य । तत्थ उ
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy