________________
IX.88]
नायाधम्मकाओ
सणसत्तिवण्णकउहो नीलुप्पलपडमनलिणसिंगो । सारसचकावरवियघोसो सरयउऊ गोवई साहीणो ॥ १॥ तत्थ य सियकुंदधवलजोहो कुसुमियलोद्भवणसंडमंडलतलो । तुसारदगधारपीवरकरो हेमंत ऊससी सया साहीणो ॥ २ ॥ तत्थ णं तुब्भे देवाणुप्पिया ! वावीसु य जाव विहरेजाह । जइ णं तुब्भे तत्थ वि उव्विग्गा वा जाब उस्सुया वा भवेज्जाह तो णं तुभे अवरिल्लं वणसंडं गच्छेज्जाह । तत्थ णं दो उऊ सया साहीणा तंजहा :- वसंते य गिम्हे य । तत्थ उ सहकारचारुहारो किंसुयकण्णियारासोगम उडो । ऊसियतिलगबकुळायवत्तो वसंतउऊ नरवई साहीणो ॥ १॥ तत्थ य पाडलसिरीससलिलो मलियावासंतियधवलवेलो' सीयलसुरभिअनिलमगरचरिओ गिम्हउऊसागरो साहीणो ॥ २॥ तत्थ णं बहू जब विहरेज्जाह । जइ णं तुब्भे देवाणुप्पिया ! तत्थ वि उब्बिग्गा वा उस्सुया वा उप्पुया वा भवेज्जाह तैओ तुब्भे जेणेव पासायवडेंसए तेणेव उबागच्छेज्जाह ममं पडिवालेमाणा २ चिट्ठेनाह । णं तुभे दक्खिणिलं वणसंडं गच्छेज्जाह । तत्थ णं महं एगे उग्गविसे चंडविसे घोरविसे महाविसे अइकाए महाकाए जहा तेयनिसग्गे मसिम हिसमूसाकालए नयणविसरोसपुण्णे अंजणपुंजनियरप्पगासे रत्तच्छे जमलजुयलचंचलचलंतजीहे धरणितलवेणिभूए उक्कडफुडकुडिलजडिलकक्खडवियडफडाडोवकरणदच्छे लोहागरधम्ममाणधमधर्मेतघोसे अणागलियचंडतिव्वरोसे समुहं तुरियचवलं धमधमेतदिट्ठीविसे सप्पे परिवसइ । माणं तुब्भं सरीरस्स वावत्ती भविस्सइ । ते माकंदियदारए दोच्चंपि तच्चंपि एवं वयैइ २ वेडव्वियसमुग्धा एणं समोहण्णइ २ ताए उक्किट्ठाए लवणसमुदं तिसत्तखुत्तो अणुपरियट्टेडं पयत्ता यावि होत्था ।
10
(88) तए णं ते माकंदियदारया तओ मुहुत्तरस्स पासायवर्डेसए सई वा रे वा धिई" वा अलभमाणा अन्नमन्नं एवं वयासी - एवं खलु देवाणुप्पिया ! रयणदीवदेवया अम्हे एवं वयासी- एवं खलु अहं सक्कवयणसंदेसेणं सुट्ठिएणं लवणाहिवइणा जाब वावत्ती भविस्सइ । तं सेयं खलु अम्हं देवाणुप्पिया ! पुरत्थि मल्लं बणसंडं गमित्तए । अन्नमन्नस्स
125