SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ 126 aterinser [IX.88 I पडसुर्णेति २ जेणेव पुरथिमिले बणसंडे तेणेव उवागच्छंत २ तत्थ णं बावीसु य जाग आलीघर एसु य जाव विहति । तए णं ते मार्कदिदारगा तत्थ वि संइ वा जाव अलभमाणा जेणेव उत्तरिल्ले वणसंडे तेणेव उवागच्छति । तत्थ णं वावसु य जाव आलीघरएसु य विहरंति । तए णं ते माकंदियदारगा तत्थ वि सई वा जाव अलभमाणा जेणेव पञ्चत्थिमिले वणसंडे तेणेव उवागच्छंत २ जाव विहरति । तए णं ते मार्कदियदारगा तत्थवि स वा जाव अलभमाणा अन्नमन्नं एवं बयासी - एवं खलु देवाणुप्पिया ! अम्हे रयणदीवदेवया एवं वयासी - एवं खलु अहं देवाणुप्पिया ! सक्कवयण संदेसेणं सुट्ठिएणं लवणाहिबइणा जाव माणं तुब्भं सरीरस्स वावती भविस्सइ । तं भवियव्वं एत्थ कारणेणं । तं सेयं खलु अम्हं दक्खिणिल्लं वणसंडं गमित्तए त्तिकट्टु अन्नमन्नस्स एयम पडिसुर्णेति २ जेणेव दक्खिणिल्ले वणसंडे तेणेव पहारेत्थ गमणाए । तओ णं गंधे निवाइ से जहानामए अहिमडे इ वा जाव अणिद्रुतराए । तए णं ते माकंदियदारगा तेणं असुभेणं गंधेणं अभिभूया समाणा सएहिं २ उत्तरिज्जेहिं आसाई पिर्हेति २ जेणेव दक्खिणिले वणसंडे तेणेव उवागया । तत्थ णं महं एगं आघयणं पासंति अट्ठियरासिसयसंकुलं भीमदरिसणिज्जं एगं च तत्थ सूलाइयं पुरिसं कलणाई कट्ठाई विस्सराई कुव्वमाणं पासंति भीया जाव संजायभया जेणेव से सूलाइए पुरिसे तेणेव उवागच्छति २ तं सूलाइयं पुरिसं एवं वयासीएस णं देवाणुपिया ! कस्सं आंधियणे तुमं च णं के कओ वा इहं हव्वमागए केण वा इमेयारूवं आंवयं पाविए ? तए णं सें सूलाइए पुरिसे ते मार्कदिदार एवं वयासी एस णं देवाणुपिया ! रयणदीवदेवयाए आघयणे । अहं णं देवाणुप्पिया ! जंबुद्दीवाओ दीवाओ भारहाओ वासाओ काकंदिए आसवाणियए विपुलं पणियभंडमायाए पोयवहणेणं लवणसमुहं ओयाए । तए णं अहं पोयवहणाववत्तीय निन्युडुभंडसारे एगं फलगखंडं आसाएमि । तए णं अहं उर्दुज्झमाणे २ रयणदीवंतेणं संवूढे । तए णं सा रयणदीवदेवया मैमं पासइ २ ममं गेहइ २ मए -
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy