SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ -1.20] नायाधम्मकाओ तस्स दारगस्स अम्मापियरो अयमेयारूवं गोण्णं गुणनिष्फण्णं नामधेज्जं करेंति मेहे इ । तए णं से मेहे कुमारे पंचधाईपरिग्गहिए तंजहा - खीरधाई मज्जणधाईए कीळावणधाईए मंडणधाईए अंकधाईए अन्नाहि य बहूहिं खुज्जाहिं चिलाइयाहिं वामणिवडभिबब्बरिबउसिजोणिय पल्हविइसिणिधोरुणिगिणिलासिय लडसियदमिलिसिंहलिआरबिपुलिंदिपक्कैणिबहलिमुरंडिस रिपारसीहिं नानादेसीहिं विदेसपरिमंडियाहिं इंगियाचिंतियपत्थियवियाणियाहिं सदेसने वत्थगद्दियवेसाहिं निउणकुसलाहिं विणीया हिं चेडियाचकवालवरिसधरकंचुइज्ज महयरगवंद परिक्खित्ते हत्याओ हृत्थं साईंरिज्जमाणे अंकाओ अंकं परिभुज्जमाणे परिगिज्जमाणे उवलालिज्जमाणे रम्मंसि मणिकोट्टिमतलसि परिमिजमाणे २ निव्वायानिव्वाघायंसि गिरिकंदरमल्लीणेव चंपगपायवे सुहंसुहेणं वढइ । तए णं तस्स मेहस्स कुमारस्स अम्मापियरो अणुपुव्वेणं नामकरणं च पजेमणगं च एवं चंकमणगं च चोलोवणयं च महया २ इड्डीसक्कारसमुद्एणं करेंसु । तए णं तं मेहं कुमारं अम्मापियरो साइरेगट्ठवासजायगं चेव भट्टमे वासे सोहसि तिहिकरणमुहुत्तंसि कलायरियस्स उवर्णेति । तए णं से कलायरिए मेहं कुमारं लेहाइयाओ गणियप्पहाणाओ सउणरुय पज्जवसाणाओ बावतरकलाओ सुत्तओ य अत्थओ य करणओ य सेहावेइ सिक्खावेइ तंजहा - लेहं गणियं रूवं नट्टं गीयं वाइयं सरगयं पोक्खरगयं समतालं जूयं जणवायं पासयं अट्ठावयं पोरेकच्चं दगमट्टियं अन्नविहिं पाणविहिं वत्थविहिं विलेवणविहिं सयणविहिं अज्जं पहेलियं मागहियं गाहं गीइयं सिलोगं हिरण्णजुतिं सुवण्णजुत्तिं चुण्णजुत्तिं आभरणविहिं तरुणीपडिकम्मं इत्थिलक्खणं पुरिसलक्खणं हयलक्खणं गयलक्खणं गोणलक्खणं कुक्कुडलक्खणं छत्तलक्खणं दंडलक्खणं असिलक्खणं मणिलक्खणं कागिणिलक्खणं वत्युविज्जं खंधारमाणं नगरमाणं वृहं पडिवूहं चारं पडिचारं चकवूहं गरुलवूहं सगडवूहं जुद्धं निजुद्धं जुद्धाइजुद्धं अद्विजुद्धं मुट्ठिजुद्धं बाहुजुद्धं लयाजुद्धं ईसत्थं छरुष्पवायं घणुव्वेयं हिरण्णपागं सुवण्णपागं सुत्तखेडं वट्टेखेडं नालियाखेडं पत्तच्छेज्जं कडेच्छेज्जं सज्जीवं निज्जीवं 21
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy