________________
22
नायाधम्मकाओ
[ I. 24
सउणरुयं ति ।
(21) तए णं से कलायरिए मेहं कुमारं लेहाइयाओ गणियप्पहाणाओ सउणरुर्य॑पज्जवसाणाओ बावन्तरिं कलाओ सुत्तओ य अत्थओ य करणओ य सेहावेइ २ अम्मापिऊणं उवणेइ । तए णं मेहस्स कुमारस्स अम्मापियरो तं कलायरियं महुरेहिं वयणेहिं विउलेणं वत्थगंधमल्लालंकारेणं सक्कारेंति सम्माति विउलं जीवियारिहं पीइदाणं दलयंति २ पडिविसज्जेंति ।
( 22 ) तए णं से मेहे कुमारे बावत्तरिकलापंडिए नवंगसुतपडिबोहिए अट्ठारसविहिप गारदेसी भासाविसारए गीयरइयगंधव्वनट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलंभोग समत्थे साहसिए वियालचारी जाए यावि होत्था ।
(23) तए णं तस्स मेहकुमारस्स अम्मापियरो मेहं कुमारं बावन्तरिकलापंडियं जाव वियालचारी जायं पासति २ अट्ठ पासायवडिंसए कारेंति अब्भुग्गयमूसियपहसिए विव मणिकणगरयणभत्तिचित्ते वाउध्दुयविजयवेजयंती पडागाछत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघमाणसिहरे जालंतररयणपंजरुम्मिलिएव मणिकणगधूभियाए वियसियसयवत्तपुंडरीए तिलयरयणद्धचंदच्चिए नानामणिमयदामालंकिए अंतो बहिं च सण्हे तवणिज्जरुइलवालुयापत्थरे सुहफासे सस्सिरीयरूवे पासाईए जाव पडिरूवे । एगं च णं महं भवणं कारेंति अणेगखंभसयसन्निविद्वं लीलट्ठियसालभंजियागं अब्भुग्गयसुकय व इरवेइयातारणवररइयसालभंजियासुसिलिविसिट्ठलट्ठसंठियपसत्थवेरुलियखंभनाणामणिकणगरयणखचियउज्जलं
बहुसमसुविभत्तनिचियरमणिज्जभूमिभागं ईहामिय जाव भत्तिचित्तं खंभुग्गयवर वेइयापरिगयाभिरामं विज्जाहरजमलजुयलजंतजुत्तंपिव अच्चीसहस्समालणीयं रूवगसहस्सकलियं भिमाणं भिब्भिसमाणं चक्खुल्लोयणलेसं सुहफासं सस्सिरीयरूवं कंचणमणिरयणधूभियागं नाणाविहपंचवण्णघंटापडागपरिमंडियग्गसिहरं धवलमिरीचिकवयं विणिम्मुर्यंतं लाउलोइयमहियं जाव गंधवट्टिभूयं पासाईयं दरिसणिज्जं अभिरूवं पडिरूवं । ( 24 ) तए णं तरस मे हस्स कुमारस्स अम्मापियरो मेहं कुमारं सोह