SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ 23 -I.25] नायाधम्मकहाओ गंसि तिहिकरणनक्खत्तमुहुत्तसि सरिसियाणं सरिव्वयाणं सरित्तयाणं सरिसलावण्णरूवजोव्वणगुणोववेयाणं सरिसएहितो रायकुलेहितो आणिल्लियाणं पसाहणटुंगअविहववहूओवयणमंगलसुजंपिएहिं अट्ठहिं रायवरकन्नाहिं सद्धिं एगदिवसेणं पाणिं गिण्हाविंसु । तए णं तस्स मेहस्स अम्मापियरो इमं एयारूवं पीइदाणं दलयंति -- अट्ठ हिरण्णकोडीओ अट्ट सुवण्णकोडीओ गाहाणुसारेण भाणियव्वं जाव पेसणकारियाओ अन्नं च विपुलं धणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणसंतसारसावएजं अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएउं । तए णं से मेहे कुमारे एगमेगाए भारियाए एगमेगं हिरण्णकोडिं दलयइ एगमेगं सुवण्णकोडिं दलयइ जाव एगमेगं पेसणकारि दलयइ अन्नं च विउलं धणकणग जाव परिभाएउ दलयइ । तए णं से मेहे कुमारे उप्पिं पासायवरगए फुट्टमाणेहिं मुइंगमत्थएहिं वरतरुणिसंपउत्तेहिं बत्तीसइबद्धएहिं नाडएहिं विहरइ । (25) तेणं कालेणं २ समणे भगवं महावीरे पुवाणुपुट्विं चरमाणे गामाणुगामं दूइज्जमाणे सुहंसुहेणं विहरमाणे जेणामेव रायगिहे नयरे गुणसिलए चेइए जाव विहरइ । तए णं रायगिहे नयरे सिंघाडगतिगचउक्कचच्चरे महया बहुजणसहे इ वा जाव बहवे उग्गा भोगा जाव रायगिहस्स नगरस्स मज्झमज्झेणं एगदिसिं एगाभिमुहा निग्गच्छति । इमं च णं मेहे कुमारे उप्पिं पासायवरगए फुट्टमाणेहिं मुयंगमत्थएहिं जाव माणुस्सए कामभोगे भुंजमाणे रायमग्गं च आलोएमाणे २ एवं च णं विहरइ । तए णं मेहे कुमारे ते बहवे उग्गा भोगा नाव एगदिसाभिमुहे निग्गच्छमाणे पासइ २ कंचुइज्जपुरिसं सहावेइ २ एवं वयासी - किन्नं भो देवाणुप्पिया! अज्ज रायगिहे नगरे इंदमहे इ वा खंदमहे इ वा एवं रुहसिववेसमणनागजक्खभूयनईतलायरुक्खचइयपव्वयउज्जाणगिरिजत्ताइ वा जओ णं बहवे उग्गा भोगा जाव एगदिसिं एगाभिमुहा निग्गच्छति । तए णं से कंचुइज्जपुरिसे समणस्स भगवओ महावीरस्स गहियागमणपवित्तीए मेहं कुमार एवं वयासी - नो खलु देवाणुप्पिया !
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy