SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ नायाधम्मकहाओ [1.27अज रायगिहे नयरे इंदमहे इ वा जाव गिरिजत्ता इ वा जणं एए उग्गा जाव एगदिसिं एगाभिमुहा निग्गच्छति । एवं खलु देवाणुप्पिया! समणे भगवं महावीरे आइगरे तित्थगरे इहमागए इह संपत्ते इह समोसढे इह चेव रायगिहे नगरे गुणसिलए चेइए अहापडिरूवं जाव विहरइ । ___ (26) तए णं से मेहे कुमारे कंचुइज्जपुरिसस्स अंतिए एयमढे सोच्चा निसम्म हट्टतुढे कोडुबियपुरिसे सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! चाउग्घंटं आसरहं जुनामेव उवट्ठवेह जाव उवणेति । तए णं से मेहे पहाए जाव सव्वालंकारविभूसिए चाउग्घंटं आसरहं दुरूढे समाणे सकोरंटमल्लदामेणं छत्तेणं धरिज्जमाणेणं महया भडचडगरवंदपारयालसंपरिबुडे रायगिहस्स नयरस्स मज्झमझेणं निगच्छइ २ जेणामेव गुणसिलए चेहए तेणामेव उवागच्छइ २ समणस्स भगवओ महावीरस्स छत्ताइच्छत्तं पडागाइपडागं विज्जाहरचारणे जंभए य देवे ओवयमाणे पासइ २ चाउग्घंटाओ आसरहाओ पच्चोरुहइ २ समणं भगवं महावीरं पंचविहेणं अभिगमेणं अभिगच्छइ तंजहा- सचित्ताणं दव्वाणं विसरणयाए, अचित्ताणं दवाणं अविउसरणयाए, एगसाडियं उत्तरासंगकरणेणं, चक्खुफासे अंजलिपग्गहेणं, मणसो एगत्तीकरणेणं । जेणामेव समणे भगवं महावीरे तेणामेव उवागच्छइ २ समणं भगवं विक्खुत्तो आयाहिणपयाहिणं करेइ वंदइ नमसइ २ समणस्स भगवओ नच्चासन्ने नाइदूरे सुस्सूसमाणे नमसमाणे पंजलिउडे अभिमुहे विणएणं पज्जुवासइ । तए णं समणे भगवं महावीरे मेहस्स कुमारस्स तीसे य महइमहालियाए महच्चपरिसाए मझगए विचित्तं धम्ममाइक्खइ, जहा - जीवा बझंति मुच्चंति जहा य संकिलिस्संति । धम्मकहा भाणियव्वा जाव परिसा पडिगया। ___ (27) तए णं से मेहे कुमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोच्चा निसम्म हट्ठतुढे समणं भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ २ एवं वयासी- सदहामि णं भंते ! निग्गथं पावयणं एवं पत्तियामि गं रोएमि णं अब्भुट्ठमि गं भंते !
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy