SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ -1.27] नायाधम्मक हाओ निग्गथं पावयणं । एवमेयं भंते! तहमेयं अवितहमेयं इच्छियमेयं पडिच्छियमेयं भंते ! इच्छियपडिच्छियमेयं भंते ! से जहेव तं तुब्भे वयह जं नवरं देवाणुप्पिया ! अम्मापियरो आपुच्छामि तओ पच्छा मुंडे भवित्ताणं पव्वइस्सामि । अहासुहं देवाणुप्पिया मा पडिबंधं । तए णं से मेहे कुमारे समणं भगवं वंदइ नमसइ २ जेणामेव चाउग्घंटे आसरहे तेणामेव उवागच्छइ २ चाउग्घंटं आसरहं दुरूहइ महया भडचडगरपहकरेणं रायगिहस्स नगरस्स मज्झमज्झेणं जेणामेव सए भवणे तेणामेव उवागच्छइ २ चाउग्घंटाओ पचोरुहइ २ जेणामेव अम्मापियरो तेणामेव उवागच्छइ २ अम्मापिऊणं पायवडणं करेइ २ एवं वयासी - एवं खलु अम्मयाओ ! मए समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते सेवि मे धम्मे इच्छिए पडिच्छिए अभिरुइए । तए णं तस्स मेहस्स अम्मापियरो एवं वयासी - धन्नेसि तुमं जाया ! संपुणे कयत्थे कयलक्खणे सि तुमं जाया ! जन्नं तुमे समणस्स ३ अंतिए धम्मे निसंते । सेवि यते धम्मे इच्छिए पडिच्छिए अभिरुइए । तए णं से मेहे कुमारे अम्मापियरो दोचंपि तचंपि एवं वयासी- एवं खलु अम्मयाओ ! मए समणस्स ३ अंतिर धम्मे निसंते । से विय मे धम्मे इच्छिए पडिच्छिए अभिरुइए । तं इच्छामि णं अम्मयाओ ! तुम्भेहिं अब्भणुन्नाए समाणे समणस्स ३ अंतिए मुंडे भवित्ताणं अगाराओ अणगारियं पव्वइत्तए । तए णं सा धारिणी देवी तं अणि अकंतं अप्पियं अमणुन्नं अमणामं असुयपुव्वं फरुसगिरं सोच्चा निसम्म इमेणं एयारूवेणं मणोमाणसिएणं महया पुत्तदुक्खेणं अभिभूया समाणी सेयागयरोमकूवपगलंतविलीणगाया सोयभरपवेवियंगी नित्तेया दीणविमणवयणा करयलमलियव्व कमलमाला तक्खणओलुग्गदुब्बलसरीरा लावण्णसुन्ननिच्छायगयसिरीया पसिढिलभूसणपडंत खुम्मियसंचुण्णियधवलवलयपब्भद्वउत्तरिज्जा सूमालविकिण्णकेसहत्था मुच्छावसनट्ठचेयंगरुई परसुनियतव्व चंपगळ्या निव्वतमहे व इंदलठ्ठी विमुक्कसंधिबंधणा कोट्टिमतलंसि सव्वंगेहिं धसत्ति पडिया । तए णं सा धारिणी देवी ससंभमोवत्तियाए 1 ४ 25
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy