________________
20
नायाधम्मकहाओ
[I.20य पुप्फगंधमलालंकारेणं सकारेइ सम्माणेइ २ मत्थयधोयाओ करेइ पुत्ताणुपुत्तियं वित्तिं कप्पेइ २ पडिविसज्जेइ । तए णं से सेणिए राया पच्चूसकालसमयंसि कोडंबियपुरिसे सहावेइ २ एवं क्यासी-खिप्पामेव भो देवाणुप्पिया! रायगिहं नगरं आसिय जाव परिगीयं करेह २ चारगपरिसोहणं करेह २ माणुम्माणवद्धणं करेह २ एयमाणत्तियं पच्चप्पिणह जाव पच्चप्पिणंति । तए णं से सेणिए राया अट्ठारससेणिप्पसेणाओ सदावेइ २ एवं वयासी-गच्छह णं तुब्भे देवाणुप्पिया ! रायगिहे नगरे अमितरवाहिरिए उस्सुक्क उकरं अभडप्पवेसं अदंडिमकुदंडिमं अधरिमं अधारणिज्जं अणुद्धयमुइंग अमिलायमल्लदामं गणियावरनाडइज्जकलियं अणेगतालायराणुचरियं पमुइयपक्कीलियाभिरामं जहारिहं ठिइवडियं दसदिवसियं करेह २ एयमाणत्तियं पच्चप्पिणह तेवि करेंति तहेव पच्चप्पिणंति । तए णं से सेणिए राया बाहिरियाए उवट्ठाणसालाए सीहासणवरगए पुरस्थाभिमुहे सन्निसण्णे सयएहि य साहस्सिएहि य सयसाहस्सिएहि य जाएहि य दाएहिं य भाएहि य दलयमाणे २ पडिच्छेमाणे २ एवं च णं विहरइ । तए णं तस्स अम्मापियरो पढमे दिवसे जायकम्मं करेंति २ बिइयदिवसे जागरियं करेंति तइए दिवसे चंदसूरदंसाणयं करेंति २ एवामेव निव्वत्ते अKइजायकम्मकरणे संपत्ते बारसाहदिवसे विपुलं असणपाणखाइमसाइमं उवक्खडावेंति २ मित्तनाइनियगसयण संबंधिपरियणं बलं च बहवे गणनायग जाव आमंति तओ व्हाया कयबलिकम्मा कयकोउय जाव सव्वालंकारविभूसिया महइमहालयंसि भोयणमंडवंसि तं विपुलं असणं पाणं खाइमं साइमं मित्तनाइगणनायग जाव सद्धिं आसाएमाणा विसाएमाणा परिभाएमाणा परिभुंजेमाणा एवं च णं विहरंति जिमियभुत्तुत्तरागयावि य णं समाणा आयंता चोक्खा परमसुइभूया तं मित्तनाइनियगसयणसंबंधिपरियणं बलं च बहवे गणनायग जाव विपुलेणं पुप्फवत्थगंधमल्लालंकारेणं सक्कारेंति सम्माणेति २ एवं वयासी - जम्हाणं अम्हं इमस्स दारगस्स गब्भत्थस्स चेव समाणस्स अकालमेहेसु डोहले पाउब्भूए तं होऊ णं अम्हं दारए मेहे नामेणं मेहे ।