________________
-I.20] नायाधम्मकहाओ.
. 19 दोहलंसि विणीयंसि संमाणियदोहला विणीयदोहला संपुण्णदोहला संपन्नडोहला जाया यावि होत्था । तए णं सा धारिणीदेवी सेयणयगंधहत्थिं दूरूढा समाणी सेणिएणं हत्थिखंधवरगएणं पिट्ठओ २ समणुगम्ममाणमग्गा हयगय जाव रवेणं जेणेव रायगिहे नयरे तेणेव उवागच्छइ रायगिह नयरं मझमझेणं जेणामेव सए भवणे तेणामेव उवागच्छइ २ विउलाई माणुस्सगाई भोगभोगाइं जाव विहरइ। . . __(18) तए णं से अभए कुमारे जेणामेव पोसहसाला तेणामेव उवागच्छइ २ पुव्वसंगइयं देवं सक्कारेइ सम्माणेइ २ पडिविसज्जेइ । तए णं से देवे सगज्जियं पंचवण्णमेहोवसोहियं दिव्वं पाउससिरिं पडिसाहरइ २ जामेव दिसि पाउब्भूए तामेव दिसिं पडिगए।
(19) तए णं सा धारिणी देवी तंसि अकालदोहलंसि विणीयंसि' सम्माणियडोहला तस्स गब्भस्स अणुकंपणट्ठाए जयं चिट्टइ जयं आसइ जयं सुवइ आहारं पि य णं आहारेमाणी नाइतित्तं नाइकडुयं नाइकसायं नाइअंबिलं नाइमहुरं जं तस्स गन्भस्स हियं मियं पत्थयं देसे य काले य आहारं आहारेमाणी नाइचिंतं नाइसोयं नाइमोहं. नाइभयं नाइपरित्तासं ववगयचिंतासोयमोहभयपरित्तासा उउभयमाणसुहेहिं भोयणच्छायणगंधमल्लालंकारेहिं तं गम्भं सुहंसुहेणं परिवहइ।
(20) तए णं सा धारिणी देवी नवण्हं मासाणं बहुपडिपुण्णाणं अद्भुट्ठमाण य राइंदियाणं वीइक्ताणं अद्धरत्तकालसमयंसि सुकुमालपाणिपायं जाव सव्वंगसुंदरं दारगं पयाया। तए णं ताओ अंगपडियारियाओ धारिणिं देविं नवण्हं मासाणं जाव दारगं पयायं पासंति २ सिग्धं तुरियं चवलं वेइयं जेणेव सेणिए राया तेणेव उवागच्छंति सणियं रायं जएणं विजएणं वद्धावेंति करयलपरिग्गहियं सिरसावत्तं मत्थए अंजाल कट्ट एवं वयासी- एवं खलु देवाणुप्पिया ! धारिणीदेवी नवण्हं मासाणं जाव दारगं पयाया ! तंणं अम्हे देवाणुप्पियाणं पियं निवेएमो पियं भे भवउ । तए णं से सेणिए राया तासिं अंगपडियारियाणं अंतिए एयमढे सोच्चा निसम्म हट्टतुढे ताओ अंगपडियारियाओ महुरोहिं वयणेहिं विउद्रेण