SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ -xVIII.139] नायाधम्मकहाओ 207 ॥अट्ठारसमं अज्झयणं ॥ (139) जइ णं भंते ! समणेणं. सत्तरसमस अयमढे पन्नत्ते अट्ठारसमस के अहे पन्नत्ते ? एवं खलु जंबू! तेणं कालेणं २ रायगिहे नाम नयरे होत्था वण्णओ । तत्थ णं धणे नामं सस्थवाहे होत्था महा भारिया । तस्स णं धणस्स सस्थवाहस्स पुत्ता भहाए अत्तया पंच सत्यवाहदारगा होत्था तंजहा-धणे धणपाले धणदेवे धणगोवे धणरक्खिए । तस्स गंधणस्स सत्थवाहस्स धूया भद्दाए अत्तया पंचण्हं पुत्ताणं अणुमग्गजाइया सुसुमा नाम दारिया झेत्था सूमालपाणिपाया। तस्स णं धणस्स सत्थवाहस्स चिलाए नाम दासचेडे होत्था अहीणपंचिंदियसरीरे मंसोवचिए बालकीलावणकुसले यावि होत्था । तए णं से दासचेडे सुसुमाए दारियाए बालग्गाहे जाए यावि होत्था सुसुमं दारियं कडीए गिण्हइ २ बहूहिं दारएहि य दारियाहि य डिभएहि य डिभियाहि य कुमारएहि य कुमारियाहि य सद्धिं अभिरममाणे २ विहरइ । तए णं से चिलाए दासचेडे तेसिं बहूणं दारयाण य ६ अप्पेगइयाणं खुल्लए अवहरइ एवं वट्टए ऑडोलियाओ तिंदूसए पोत्तुल्लए सांडोल्लए । अप्पेगइयाणं आभरणमल्लालंकारं अवहरइ अप्पेगइए आउसइ एवं अवहसइ निच्छोडेइ निभच्छेइ तज्जेइ अप्पेगइए तालेइ । तए णं ते बहवे दारगा य ६ रोयमाणा य ५ साणं साणं अम्मापिऊणं निवेदेति । सए णं तेसिं बहूणं दारगाण य ६ अम्मापियरो जेणेव धणे सत्थवाहे तेणेव उवागच्छंति २ धणं २ बहूाहिं खिज्जणियाहि य रुंटणाहि य उपालंभणाहि य खिजमाणा व रुंटमाणा य उवालंभमाणा य धणस्स २ एयमह निवेदेति । तए णं से धणे २ चिलायं दासचेडं एयमलु भुजो भुजो निवारेइ नो चेव णं चिलाए दासचेडे उव. रमइ । तए णं से चिलाए दासचेडे सेसिं बहूणं दारगाण य ६ अप्पेगइयाणं खुल्लए अबहरइ जाव तालेइ । तए णं ते बहवे दारगा य ६ रोयमाणा य आव अम्मापिऊणं निवेदेति । तए णं ते आसुरुत्ता ५ जेणेव धणे २ (तेणेष उवागच्छंति) २ वहहिं खिजणाहि आप एयमहं निवेदेति । तए णं से धणे २ बहूणं दारगाणं ६ अम्मापिऊणं अंसिए एयमढं सोचा
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy