________________
208
नायाधम्मकहाओ XVIII.139आसुरुत्ते चिलायं दासचेडं उच्चावयाहिं आउसणाहिं आउसइ उद्धंसइ निभिछेइ निच्छोडेइ तज्जेइ उच्चावयाहिं तालणाहिं तालेइ साओ गिहाओ निच्छुभइ।
__(140) तए णं से चिलाए दासचेडे साओ गिहाओ निच्छुढे समाणे रायगिहे नयरे सिंघाडग जाव पहेसु देवकुलेसु य सभासु य पवासु य जूयखलएसु य वेसाघरएसु य पाणघरएसु य सुहंसुहेणं परिवड्डइ । तए णं से चिलाए दासचेडे अणोहट्टिए अणिवारिए सच्छंदमई सइरप्पयारी मजप्पसंगी चोजप्पसंगी जूयप्पसंगी वेसप्पसंगी परदारप्पसंगी जाए यावि होत्था । तए णं रायगिहस्स नयरस्स अदूरसामंते दाहिणपुरस्थिमे दिसीभाए सीहगुहा नामं चोरपल्ली होत्था विसमगिरिकडगकोलंबसन्निविट्ठा वंसीकलंकपागारपरिक्खित्ता छिन्नसेलविसमप्पीयफरिहोवगूढा एगदुवारा अणेगखंडी विदितजणनिग्गमप्पवेसा अभितरपाणिया सुदुल्लभजलपेरंता सुबहुस्सवि कूवियबलस्स आगयस्स दुप्पहंसा यावि होत्था । तत्थ णं सीहगुहाए चोरपल्लीए विजए नामं चोरसेणावई परिवसइ अहम्मिए जाव अहम्मकेऊ समुट्ठिए बहुनगरनिग्गयजसे सूरे २ दढप्पहारी साहसिए सहवेही। से णं तत्थ सीहगुहाए चोरपल्लीए पंचण्हं चोरसयाणं आहेवच्चं जाव विहरइ । तए णं से विजए तक्करे सेणीवई बहूणं चोराण य पारदारियाण य गंठिभेयगाण य संधिच्छेयगाण य खत्तखणगाण य रायावगारीण य अणधारगाण य बालघायगाण य वीसंभघायगाण य जूयकाराण य खंडरक्खाण य अन्नेसिं च बहूणं छिन्नभिन्नबाहिराहयाणं कुडंगे यावि होत्था । तए णं से विजए चोरसेणावई रायगिहस्स दाहिणपुरस्थिमं जणवयं बहूहिं गामघाएहि य नगरघाएहि य गोगहणेहि य बंदिग्गहणेहि य पंथकुट्टणेहि य खत्तखणणेहि य उवीलेमाणे २ विद्धंसेमाणे २ नित्थीणं निद्धणं करेमाणे विहरइ । तए णं से चिलाए दासचेडए रायगिहे बहूहि अत्थाभिसंकीहि य चोजाभिसंकीहि य दाराभिसंकीहि य धणएहि य जूयकरेहि य परब्भवमाणे २ रायगिहाओ नगराओ