________________
172
नायाधम्मकहाओ [XVI.117घडगं च से एगंते एडेह २ अलंकारियकम्मं कारेह २ व्हायं कयबलिकम्मं जाव सव्वालंकारविभूसियं करेह २ मणुन्नं असणं ४ भोयावेह मम अंतियं उवणेह । तए णं ते कोडुबियपुरिसा जाव पडिसुणेति २ जेणेव से दमगपुरिसे तेणेव उवागच्छंति २ तं दमगपुरिसं असणेणं ४ उर्वप्पलोभंति २ सयं गिहं अणुप्पवेसिंति २ तं खंडमल्लगं खंडघडगं च तस्स दमगपुरिसस्स एगंते एडेंति । तए णं से दमगपुरिसे तसि खंडमल्लगंसि खंडघडगंसि य एडिजमाणसि महया २ सद्देणं आरसइ । तए णं से सागरदत्ते तस्स दमगपुरिसस्स तं महया २ आरसियसहं सोचा निसम्म कोडुंबियपुरिसे एवं वयासी - किन्नं देवाणुप्पिया! एस दमगपुरिसे महया २ सद्देणं आरसइ ? तए णं ते कोडुंबियपुरिसा एवं वयासी- एस णं सामी ! तंसि खंडमल्लगंसि खंडघडगंसि य एडिजमाणंसि महया २ सहेणं आरसइ । तए णं से सागरदत्ते २ ते कोडं- . बियपुरिसे एवं वयासी- मा णं तुब्भे देवाणुप्पिया ! एयस्स दमगस्स तं खंडगं जाव एडेह पासे से ठवेह जहा णं पत्तियं भवइ । ते तहेव ठाति २ तस्स दमगस्स अलंकारियकम्मं करेंति २ सयपागसहस्सपागेहिं तेल्लेहिं अभिगेंति अभिगिए समाणे सुरभिणा गंधैवट्टएणं गायं उवहति २ उसिणोदगेणं गंधोदएणं ण्हाणेति सीओदगेणं ण्हाणेति पम्हलसुकुमालगंधकासाइए गायाइं लूहति २ हंसलक्खणं पडगसाडगं परिहेति २ सव्वालंकारविभूसियं करेंति २ विपुलं असणं ४ भोयावेंति २ सागरदत्तस्स समीवे उवणेति । तए णं से सागरदत्ते २ सूमालियं दारियं पहायं जाव सव्वालंकारविभूसियं करेत्ता तं दमगपुरिसं एवं वयासी - एस णं देवाणुप्पिया ! मम धूया इट्टा । एयं णं अहं तव भारियत्ताए दलयामि भदियाए भद्दओ भवेजासि । तए णं से दमगपुरिसे सागरदत्तस्स एयमé पडिसुणेइ २ सूमालियाए दारियाए सद्धिं वासघरं अणुपविसइ सूमालियाए दारियाए सद्धिं तलिमंसि निवज्जइ । तए णं से दमगपुरिसे सूमालेयाए इमं एयारूवं अंगफासं पडिसंवेदेइ सेसं जहा सागरस्स जाव सयणिज्जाओ अब्भुढेइ २ वासघराओ निग्गच्छइ २ खंड