SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ -XVI.117 नायाधम्मकहानो 171 सूमालियाए वारियाए एयमढं सोचा जेणेव सागरदत्ते २ तेणेव उवागच्छइ २ सागरदत्तस्स एयमé निवेदेइ । तए णं से सागरदत्ते दासचेडीए अंतिए पयमहँ सोचा निसम्म आसुरुत्ते ४ जाव मिसिमिसेमाणे जेणेष जिणदत्तस्स २ गिहे तेणेव उवागच्छइ २ जिणदचं २ एवं वयासी- किन्नं देवाणुप्पिया ! एयं जुत्तं वा पत्तं वा कुलाणुरुवं वा कुलसरिसंवा जण्णं सागरए दारए सूमालियं दारियं अदिट्टदोसवडियं पइवयं विप्पजहाय इहमागए ? बहहिं खिज्वणियाहि य रुंदणियाहि य उवालंभइ । तए णं जिणदत्ते सागरदत्तस्स २ एयमहं सोचा जेणेव सागरए तेणेव उवागच्छइ २ सागरं दारयं एवं वयासी- दुटु णं पुत्ता ! तुमे कयं सागरदत्तस्स गिहाओ इहं हव्वमागच्छंतेणं । तं गच्छह णं तुमं पुत्ता ! एवमवि गए सागरदत्तस्स गिहे । तए णं से सागरए जिणदत्तं एवं वयासी- अवियाइं अहं ताओ! गिरिपडणं वा तरुपडणं वा मरुप्पैवायं वा जलप्पवायं वा जलणप्पवेसं वा विसभक्खणं वा सत्थोवाडणं वा विहीणसं वा गिद्धपटुं वा पठवजं वा विदेसगमणं वा अब्भुवगच्छेज्जा नो खलु अहं सागरदत्तस्स गिहं गच्छेज्जा। वए णं से सागरदत्ते २ कुइंतरियाए सागरस्स एयमहुँ निसामेइ २ लनिए विलीए विडे जिणदत्तस्स २ गिहाओ पडिनिक्खमइ २ जेणेव सए गिहे वेणेव उवागच्छइ २ सुकुमालियं दारियं सहावेइ २ अंके निवेसेइ २ एवं वयासी-किन्नं तव पुत्ता ! सागरएणं दारएणं ? अहं णं तुमं तस्स दाहामि जस्स णं तुमं इट्ठा मणामा भविस्ससि त्ति सूमालियं दारियं ताहिं इट्टाहिं जाव वग्गूहिं समासासेइ २ पडिविसज्जेह । तए णं से सागरदत्ते २ अन्नया उप्पिं आगासतलगंसि सुनिसण्णे रायमग्गं ओलोएमाणे २ चिट्ठइ । तए णं से सागरदत्ते एगं महं दमगपुरिसं पासइ दंडिखंडनिवसणं खंडमल्लगखंडघडगहत्थगयं मच्छियासहस्सेहिं जाव अनिजमाणमग्गं । तए णं से सागरदत्ते सत्थवाहे कोडुंबियपुरिसे सहावेइ २ एवं वयासी- तुब्भे णं देवाणुप्पिया! एयं दमगपुरिसं विपुलेणं असणेणं ४ पडिलामेह गिहं अणुप्पविसेह २ खंडमल्लगं खंड
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy