________________
नायाधम्मक हाओ
[VIII.78
(78) तेणं कालेणं २ कुरुजणवए होत्था । हत्थिणाउरे नयरे । अदी सत्तू नामं राया होत्था जाव विहरइ । तत्थ णं महिलाए तरसणं कुंभगस्स पुत्ते पभावईए अत्तए मल्लीए अणुमग्गजायए मल्लदिने नाम कुमारे जाव जुत्रराया यावि होत्था । तए णं मल्लदिने कुमारे अन्नया कोडुंबियपुरिसे सद्दावेइ २ एवं वयासी - गच्छह णं तुभे मम पदवर्णसि एवं महं चित्तसभं करेह २ अणेग जाव पच्चप्पिणंति । तए णं से मलदिने चित्तगरसेणि सहावेइ २ एवं वयासी - तुब्भे णं देवाणुपिया ! चित्तसभं हावभावविलासबिब्बोयक लिएहिं रूवेहिं चित्तेह जाव पच्चप्पिणह । तए णं सा चित्तगरसेणी तहत्ति पडिसुणेइ २ जेणेव सयाई गिहाई तेणेव उवागच्छइ २ तूलियाओ वण्णए य गेहई २ जेणेव चित्तसभा तेणेव अणुप्पविसइ २ भूमिभागे विश्यइ २ भूमिं सज्जेइ २ चित्तसमं हावभाव जाव चित्तेउं पयत्ता यावि होत्था । तए णं एगस्स चित्तगरस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता अभिसमन्नागया - जस्स णं दुपयस्स वा चउप्पयरस वा अपयस्स वा एगदेसमवि पासइ तस्स णं देसाणुसारेणं तयाणुरूवं रूवं निवत्तेइ । तर णं से चित्तरए मल्लीए जत्रणियंतरियाए जालंतरेण पायंगु पासइ । तए णं तस्स चित्तगरस्स इमेयारूवे अज्झत्थिए जा समुप्पज्जित्था - सेयं खलु ममं मल्लीए २ पायेंगुट्टाणुसारेणं सरिसगं जाब गुणोत्रवेयं रूवं निवत्तित्तए । एवं संपेहेइ २ भूमिभागं सज्जेइ मल्ली २ पायंगुट्टाणुसारेणं जाव निव्वत्तेइ । तए णं सा चित्तगरसेणी चित्तसभं जाव हावभावं चित्तेइ २ जेणेव मल्लादिन्ने कुमारे तेणेव उवागच्छइ जाव एवं माणत्तियं पच्चप्पिर्णइ । तए णं मल्लदिने चित्तगरसेणि सक्कारेइ २ विपुलं जीवियारिहं पीइदाणं दलयइ २ पडिविसज्जेइ । तए
मलदिने अन्नया हाए अंतेउरपरियाल संपरिवुडे अम्मधाईए सद्धिं जेणेव चित्तसभा तेणेव उवागच्छइ २ चित्तसभं अणुप्पविसइ २ हावभावविलासबिब्बायकलियाई रुवाई पासमाणे जेणेव मल्लीए २ तयाणुवं निव्वत्तिय तेणेव पहारेत्थ गमणाए । तए णं से मल्लदिने मल्लीए २
106