________________
-VIII.78] नायाधम्मकहामो
107 तयाणुरूवं निव्वत्तियं पासइ २ इमेयारूवे अज्झथिए जाव समुप्पज्जित्था - एस णं मल्ली २ तिकट्टु लज्जिए वीडिए विडे' सणियं २ पच्चोसकइ । तए णं तं मल्लदिन्नं अम्मधाई सणियं २ पच्चोसकंतं पासित्ता एवं वयासी - किन्नं तुमं पुत्ता ! लज्जिए वीडिएं विहे सणियं २ पच्चोसक्कासि ? तए णं से मल्लदिन्ने अम्मधाई एवं वयासीजुत्तं गं अम्मो ! मम जेहाए भगिणीए गुरुदेवयभूयाए लज्जणिज्जाए मम चित्तगरणिवत्तियं संभं अणुपविसित्तए ? तए णं अम्मधाई मल्लदिनं कुमारं एवं वयासी - नो खलु पुत्ता! एस मल्ली। एस णं मल्लीए २ चित्तगरएणं तयाणुरूवे निव्वत्तिए । तए णं से मल्लदिन्ने अम्मधाईए एयमढे सोच्चा निसम्म आसुरुत्ते ४ एवं वयासी - केस णं भो से चित्तगरए अपत्थियपत्थिए जाव परिवज्जिए जे णं मम जेठाए भगिणीए गुरुदेवयभूयाए जावं निव्वत्तिए त्तिकटु तं चित्तगरं वझं आणवेइ । तए णं सा चित्तगरसेणी इमीसे कहाए लद्धट्ठा समाणा जेणेव मल्लदिन्ने कुमारे तेणेव उवागच्छइ २ करयलपरिग्गहियं जाव वद्धावेचा एवं वयासी-एवं खलु सामी ! तस्स चित्तगरस्स इमेयारूवा चित्तगरलद्धी लद्धा पत्ता आभिसमन्नागया - जस्स णं दुपयस्स वा जाव निवत्तेइ । तं मा णं सामी ! तुब्भे तं चित्तगरं वज्झं आणवेह । तं तुब्भे णं सामी! तस्स चित्तर्गरस्स अन्नं तयाणुरूवं दंडं निव्वत्तेह । तए णं से मल्लदिन्ने तस्स चित्तगरस्स संडासगं छिंदावेइ २ निव्विसयं आणवेइ । तए णं से चित्तगरए मल्लदिन्नेणं निव्विसए आणत्ते सभंडमत्तोवगरणमायाए मिहिलाओ नयरीओ निक्खमइ २ विदेहं जणवयं मझं. मझेणं जेणेव कुरुजणवए जेणेव हत्थिणाउरे नयरे तेणेव उवागच्छइ २ भंडनिक्खेवं करेइ २ चित्तफलगं सज्जेइ २ मल्लीए २ पायंगुट्ठाणुसारेण रूवं निव्वत्तेइ २ कक्खंतरंसि छुब्भइ २ महत्थं जाव पाहुडं गेण्हइ २ हत्थिणारं नयरं मझमज्झणं जेणेव अदीणसत्तू राया तेणेव उवागच्छइ २ तं करयल जाव वद्धावेइ २ पाहुडं उवणेइ २ एवं वयासी- एवं खलु अहं सामी ! मिहिलाओ रायहाणीओ कुंभगस्स रन्नो पुत्तेणं पभावईए