________________
108
नायाधम्मकहाओ . [VIII.79देवीए अत्तएणं मल्लदिन्नणं कुमारणं निव्विसए आणत्ते समाणे इहं हव्वमागए । तं इच्छामि णं सामी ! तुभं बाहुच्छायापरिग्गेहिए जाव परिवसित्तए । तए णं से अदीणसत्तू राया तं चित्तगरदारयं एवं वयासीकिन्नं तुमं देवाणुप्पिया ! मल्लदिनेणं निव्विसए आणत्ते ? तए णं से चित्तगरदारए अदीणसत्तुं रायं एवं वयासी- एवं खलु सामी ! मल्लदिन्ने कुमारे अन्नया कयाइ चित्तंगरसेणिं सहावेइ २ एवं वयासी- तुब्भे गं देवाणुप्पिया ! मम चित्तसभं तं चेव सव्वं भाणियव्वं जाव मम संडासगं छिंदावेइ २ निव्विसयं आणवेइ । तं एवं खलु अहं सामी ! मल्लदिन्नेणं कुमारेणं निव्विसए आणत्ते । तए णं अदीणसत्तू राया तं चित्तगरं एवं वयासी-से केरिसए णं देवाणुप्पिया ! तुमे मल्लीए तहाणुरूवे निव्वत्तिए ? तए णं से चित्तगरे कक्खंतराओ चित्तफलगं नीणेइ २ अदीणसत्तुस्स उवणेइ २ एवं वयासी- एस णं सामी! मल्लीए २ तयाणुरूवस्स रूवस्स केइ आगारभावपडोयारे निव्वत्तिए । नो खलु सक्का केणइ देवेण वा जाव मल्लीए २ तयाणुरूवे रूवे निव्वत्तित्तए । तए णं से अदीणसत्तू पडिरूवजणियहासे दूयं सहावेइ २ एवं वयासी तहेव जाव पहारेत्थ गमणाए (५)।
(79) तेणं कालेणं २ पंचाले जणवए कंपिल्लपुरे नयरे । जियसत्तू नामं राया पंचालाहिवई । तस्स णं जियसत्तुस्स धारिणीपामोक्खं देवीसहस्सं ओरोहे होत्था । तत्थ णं मिहिलाए चोक्खा नामं परिव्वाइया रिउव्वेय जाव सुपरिणिट्ठिया यावि होत्था । तए णं सा चोक्खा परिव्वाइया मिहिलाए बहूणं राईसर जाव सत्थवाहपभिईणं पुरओ दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणी पन्नवेमाणी परूवेमाणी उर्वदंसेमाणी विहरइ । तए णं सा चोक्खा अन्नया कयाइं तिदंड च कुंडियं च जाव धाउरत्ताओ ४ गेण्हइ २ परिव्वाइगावसंहाओ पडिनिक्खमइ २ पविरलपरिव्वाइयासाद्धं संपरिवुडा मिहिलं रायहाणिं मझमझेणं जेणेव कुंभगस्स रन्नो भवणे जेणेव कन्नंतेउरे जेणेव मल्ली २ तेणेव उवागच्छइ २ उदयपरिफोसियाए दब्भोवरि पञ्चत्थुयाए