________________
-XVI.129 ] नयाधम्मकहाओ
193 तए णं से पउमनाभे राया तिभागबलावसेसे अत्थामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमित्तिकटु सिग्धं तुरियं जेणेव अवरकका तेणेव उवागच्छइ २ अवरकंकारायहाणिं अणुपविसइ २ बाराई पिहेइ २ रोहेसज्जे चिट्ठइ । तए णं से कण्हे वासुदेवे जेणेव अवरकंका तेणेव उवागच्छइ २ रहं ठावेइ २ रहाओ पञ्चोरुहइ २ वेउव्वियसमुग्घाएणं समोहण्णइ एगं महं नरसीहरूवं विउव्वइ २ महया २ सद्देणं पायदहरियं करेइ । तए णं कण्हेणं वासुदेवेणं महया २ सद्देणं पायदहरएणं कएणं समाणेणं अवरकंका रायहाणी संभग्गपागारगोउराहालयचरियतोरणपल्हत्थियपवरभवणसिरिघरा सरसरस्स धरणियले सन्निवइया। तए णं से पउमनाभे राया अवरकंक रायहाणिं संभग्गं जाव पासित्ता भीए दोवहं देविं सरणं उबेइ । तए णं सा दोवई देवी पउमनाभं रायं एवं वयासी - किन्नं तुमं देवाणुप्पिया ! जाणसि कण्हस्स वासुदेवस्स उत्तमपुरिसस्स विप्पियं करेमाणे १ तं एवमवि गए गच्छह णं तुमं देवाणुप्पिया! पहाए कयबलिकम्मे उल्लपडसाडए ओचूलगवत्थनियत्थे अंतेउरपरियालसंपरिखुडे अग्गाई वराई रयणाई गहाय ममं पुरओकाउं कण्हं वासुदेवं करयल जाव पायवडिए सरणं उवेहि । पणिवइयवच्छला गं देवाणुप्पिया ! उत्तमपुरिसा । तए णं से पउमनाभे दोवईए देवीए एयमहँ पडिसुणेइ २ हाए जाव सरणं उवेइ २ करयल जाव एवं वयासी- दिट्ठा णं देवाणुप्पियाणं इड्डी जाव परक्कमे । तं खामेमि गं देवाणुप्पिया ! जाव खमंतु णं जाव नाहं भुजो २ एवंकरणयाए त्तिकटु पंजलिउडे पायवडिए कण्हस्स वासुदेवस्स दोवई देविं साहत्थिं उवणेइ । तए णं से कण्हे वासुदेवे पउमनाभं एवं वयासीहं भो पउमनाभा! अपत्थियपत्थिया ४ किन्नं तुम जाणसि मम भगिर्णि दोवई देवि इह हवंमाणमाणे ? तं एवमवि गए नत्थि ते ममाहितो इयाणिं भयमस्थि त्तिकटु पउमनाभं पडिविसज्जेइ दोवई देविं गेहइ २ रहं दुरूहेइ २ जेणेव पंच पंडका तेणेव उवागच्छइ २ पंचण्हं पंडवाणं दोवई देविं साहत्यिं उवणेइ । तए णं से कण्हे पंचहिं पंडवेहिं सद्धिं
२५.-...