________________
194
नायाधम्मकहाओ [XVI.130अप्पछट्टे छहिं रहेहिं लवणसमुई मझमज्झेणं जेणेव जंबुहीवे २ जेणेव भारहे वासे तेणेव पहारेत्थ गमणाए ।
(130) तेणं कालेणं २ धायइसंडे दीवे पुरथिमद्धे भारहे वासे चंपा नाम नयरी होत्था । पुण्णभहे चेइए । तत्थ णं चंपाए नयरीए कविले नामं वासुदेवे राया होत्था वण्णओ । तेणं कालेणं २ मुणिसुव्बए अरहा चंपाए पुण्णभद्दे समोसढे। कविले वासुदेवे धम्म सुणेइ । तए णं से कविले वासुदेवे मुणिसुव्वयस्स अरहओ अंतिए धम्म सुणेमाणे कण्हस्स वासुदेवस्स संखसहं सुणेइ । तए णं तस्स कविलस्स वासुदेवस्स इमेयारूवे अज्झथिए ४ समुप्पजित्था-कि मण्णे धायइसंडे दावे भारहे वासे दोचे वासुदेवे समुप्पन्ने जस्स णं अयं संखसदे ममं पिव मुहवायपूरिए वियंभइ ? कविले वासुदेवा भहाँ इ मुणिसुव्वए अरहा कविलं वासुदेवं एवं वयासी-स नूणं कविला वासुदेवा! ममं अंतिए धम्म निसामेमाणस्स संखस आकिण्णित्ता इमेयारूवे अज्झथिए- किं मन्ने जाव वियंभइ । से नूणं कविला वासुदेवा ! अहे समहे ? हंता ! अत्थि। तं नो खलु कविला ! एवं भूयं वा भव्वं वा भविस्सं वा जन्नं एगखेत्ते एगजुगे एगसमए णं दुवे अरहंता वा चक्कवट्टी वा बलदेवा वा वासुदेवा वा उप्पजिंसु वा उप्पजिति वा उप्पजिस्संति वा । एवं खलु वासुदेवा ! जंबुद्दीवाओ २ भारहाओ वासाओ हत्थिणाउराओ नयराओ पंडुस्स रन्नो सुण्हा पंचण्हं पंडवाणं भारिया दोवई देवी तव पउमनाभस्स रन्नो पुव्वसंगइएणं देवेणं अवरकंकं नयरिं साहरिया । तए णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पछठे छहिं रहेहिं अवरकंक रायहाणिं दोवईए देवीए कूवं हव्वमागए । तए णं तस्स कण्हस्स वासुदेवस्स पउमनाभेणं रन्ना सद्धिं संगामं संगामेमाणस्स अयं संखसद्दे तव मुहवाया० इहे इव वियंभइ । तए णं से कविले वासुदेवे मुणिसुव्वयं वंदइ नमसइ २ एवं वयासीगच्छामि णं अहं भंते ! कण्हं वासुदेवं उत्तमपुरिसं मम सरिसपुरिसं पासामि । तए णं मुणिसुव्वए अरहा कविलं वासुदेवं एवं वयासी - नो खलु देवाणुप्पिया ! एवं भूयं वा ३ जण्णं अरहंता वा अरहंतं पासंति