________________
200
नायाधम्मक हाओ
TXVI.136
अरिनेमी उज्जंत सेलसिहरे मासिएणं भत्तेणं अपाणएणं पंचहिं छत्तीसेहिं अणगारसएहिं सद्धिं कालगए जाव पहीणे । तए णं ते जुहिट्ठिल्लवज्जा चत्तारि अणगारा बहुजणस्स अंतिऐ सोचा हत्थकपाओ पडिनिक्खमति २ जेणेव सहसंबवणे उज्जाणे जेणेव जुहिडिल्ले अणगारे तेणेव उवागच्छंति २ भत्तपाणं पञ्चक्खति २ गमणागमणस्स पडिक्कमंति २ एसणमणेसणं आलोएंति २ भत्तपाणं पडिदंसेति २ एवं वयासी एवं खलु देवाणुप्पिया जाब कालगए। तं सेयं खलु अम्हं देवाणुप्पिया ! इमं पुब्बगहियं भत्तपाणं परिद्ववेत्ता सेत्तुखं पव्वयं सणियं २ दुरुहित्तर संहाझूसणाझोसियाणं कालं अणवेक्खमाणाणं विहरित्तए तिकट्टु अन्नमन्नस्स एयमट्ठे पडिसुर्णेति २ तं पुव्वगहियं भत्तपाणं एगंते परिवेंति २ जेणेव सेतुं पव्वए तेणेव उवागच्छति २ सेतु पव्वयं सणियं २ दुरूहंति जाव कालं अणवकखमाणा विहरंति । तए णं ते जुहिट्ठिल पामोक्खा पंच अणगारा सामाइयमाइयाई चोहसपुव्वाई अहिज्जति बहूणि वासाणि दोमासियाए संलेहणाए अत्ताणं झोसेत्ता जस्सट्ठाए कीरइ नग्गभावे जाव तमट्ठमाराहेति २ अनंते जाव केवलवरनाणदंसणे समुप्पन्ने जाव सिद्धा ।
-
(136) तए णं सा दोबई अज्जा सुव्वयाणं अज्जियाणं अंति सामाइयमाइयाई एक्कारस अंगाई अहिज्जइ २ बहूणि वासाणि मासियाए संलेहणाए आलोइयपडिक्कंता कालमासे कालं किच्चा बंभलोए उववन्ना । तत्थ णं अत्थेगइयाणं देवाणं दस सागरोवमाई ठिई पन्नत्ता । तत्थ णं दुवर्य॑स्स वि देवस्स दससागरोवमाई ठिई पन्नत्ता । से णं भंते ! दुवए 1 देवे ताओ जाव महाविदेहे वासे जाव अंतं काहि ।
एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तेणं सोलसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते तिबेमि ।
॥ सोलसमं नायज्झयणं समत्तं ॥ १६ ॥