________________
नायाधम्मक हाओ
| सत्तरसमं अज्झयणं ॥
(137) जइ णं भंते ! समणेणं ० सोलसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते सत्तरसमस्स नायज्झयणस्स के अट्ठे पन्नत्ते ? एवं खलु जंबू ! ते काले २ हत्थिसीसे नामं नयरे होत्था वण्णओ । तत्थ णं कणगकेऊ नामं राया होत्था वण्णओ । तत्थ णं हत्थिसीसे नयरे बहवे संजुत्तानावावाणियगा परिवसंति अड्डा जाव बहुजणस्स अपरिभूया यावि होत्था ! तए णं तेसिं संजुत्तानावावाणियगाणं अन्नया कयाइ एगयओ जहा अरहनए जाव लवणसमुद्दं अणेगाईं जोयणसयाई ओगाढा यावि होत्था । तए णं तेसिं जाव बहूणि उपयसयाईं जहा माकंदियदारगाणं जाव कालियवाए य तत्थ समुच्छिए । तए णं सा नावा तेणं कालियवाएणं आर्घुणिज्जमाणी २ संचालिज्जमाणी २ संखोहिज्जमाणी २ तत्थेव परिभमइ । तए णं से निजामए नटुमईए नट्ठसुईए नट्ठसन्ने मूढदिसाभाए जाए यावि होत्था न जाणइ कयरं दिसं वा विदिसं वा पोयवहणे अवहिए तिकट्टु ओहयमणसंकप्पे जाव झियायइ । तए णं ते बहवे कुच्छिधारा य कण्णधारा य गन्भेर्लुगा य संजुत्तानावावाणियगा य जेणेव से निज्जामए तेणेव उवागच्छंत २ एवं बयासी - किन्नं तुमं देवाणुप्पिया ! ओहय मणसंकप्पे झियायसि ? तए णं से निज्जामए ते बहवे कुच्छिधारा य ४ एवं वयासी - एवं खलु अहं देवाणुप्पिया ! नट्ठमईए जाव अवहिएत्तिकट्टु तओ ओहयमणसंकप्पे । तए णं ते कण्णधारा य ४ तस्स निज्जामयस्संतिए एयमहं सोचा निसम्म भीया ४ व्हाया कयबलिकम्मा करयल जाव बहूणं इंदाण य खंधाण य जहा मल्लिनाए जाव उवायमाणा २ चिट्ठति । तए णं से निज्जामए तओ मुहुत्तंतरस्स लद्धमईए ३ अमूढदिसाभाए जाए यावि होत्था । तए णं से निजामए ते बहवे कुच्छि - धारा य ४ एवं वयासी - एवं खलु अहं देवाणुप्पिया ! लद्धमईए जाव अमूढदिसाभाए जाए । अम्हे णं देवाणुप्पिया ! कालियदीवंतेणं संढूंढा । एस णं कालियदीवे आलोक । तए णं ते कुच्छिधारा य ४ तस्स निज्जामगस्स अंतिए एयमहं सोचा हट्टतुट्ठा पथक्खिणाणुकूलेणं वाएणं
.
२६
-XVII.1371
201