________________
-1.17}
नीयाधम्मकहाओ
चुल्लमाउयाए धारिणीए देवीए अयमेयारूवे अकालडोले पाउन्भूएधन्नाओ णं ताओ अम्मयाओ तहेव पुष्वगमेणं जाव विणेज्जामि । तं णं तुमं देवाणुप्पिया मम चुल्लमांडयाए धारिणीए देवीए अयमेयारूवं अकाळडोहलं बिणेहि । तए णं से देवे अभरणं कुमारेणं एवं वृत्ते समाणे तुट्टे अभयं कुमारं एवं बयासी- तुमं णं देवाणुप्पिया ! सुनव्यवसत्थे अच्छाहि । अहं णं तव चुल्लमाउयाए धारिणीए देवीए अयमेयारूवं डोहलं विणेमि चिकट्टु अभयरस कुमारस्स अंतियाओ पडिनिक्खमइ उत्तरपुरत्थि मे णं वेभारपव्वए वेडव्वियसमुग्धारणं समोहरणइ संखेज्जाई जोयणाई दंड निस्सरइ जाब दोपि वेडब्बियसमुग्धाएणं समोहणइ खिप्पामेव सगइयं सविज्जुयं सफुसियं पंचवण्णमेहनिणाओवसोहियं दिव्वं पाउससिरिं विङवइ २ जेणेव अभए कुमारे तेणेव उबागच्छइ २ अभयं कुमारं एवं वयासी एवं खलु देवाणुप्पिया ! मए तब पियट्टयाए सगज्जिया सफुसिया सविज्जुया दिव्वा पाउँससिरी विउब्विया । तं विणे णं देवाणुप्पिया तव चुल्लमांडया धारिणीदेवी अयमेयारूवं अकालमेहडोहलं । तए णं से अभए कुमारे तस्स पुव्वसंगइयस्स सोहम्मकप्पवासिस्स देवस्स अंतिए एयम सोच्चा निसम्म हट्टतुट्ठे सयाओ भवणाओ पडिनिक्खमइ २ जेणामेव सेणिए राया तेणामेव उवागच्छइ करयल जाव अंजलिं कट्टु एवं वयासी - एवं खलु ताओ ! मम पुव्वसंगइएण सोहम्मकप्पवासिणा देवेणं खिप्पामेव सगज्जियसविज्जुयपंचवण्णमेनिणाओवसोभिया
दिव्वा पाउससिरी विउब्विया । तं विणेउ णं मम चुल्लमाउया धारिणी देवी अकालदोहलं । तए णं से सेणिए राया अभ्यस्स कुमारस्स अंतिए एयमहं सोच्चा निसम्म हट्टतुट्ठ कोडुंबिय पुरि से सहावेइ २ एवं वयासी - खिप्पामेव भो देवाणुप्पिया ! रायगिहं नगरं सिंघाडगतिगचउक्कचच्चर आसित्तसित्त जाव सुगंधवरगंधियं गंधवट्टिभूयं करेह य कारवेह य एयमाणत्तियं पच्चणिह । तए णं ते कोडुंबियपुरिसा जाव पच्चष्पिणंति । तए णं से सेणिए राया
३
17