________________
102
नायाधम्मकहाओ (VIII.75दुवे कुंडलजुयले दलयइ २ जामेव दिसिं पाउन्भूए तामेव पडिगए ।
(75) तए णं से अरहन्नए निरुवसग्गमितिकटु पडिमं पारेइ । तए णं ते अरहन्नगपामोक्खा जाव वाणियगा दक्खिणाणुकूलेणं वागणं जेणेव गंभीरए पोयट्ठाणे तेणेव उवागच्छंति २ पोयं लंबेंति २ सगडिसागडं सज्जेंति तं गणिमं च ४ सगडिं० संकाति २ सगडी० जोविंति २ जेणेव मिहिला तेणेव उवागच्छंति २ मिहिलाए रायहाणीए बहिया अग्गुज्जाणंसि सगडीसागडं मोएंति २ महत्थं विलउं रायारिहं पाहुडं कुंडलजुयलं च गेण्हंति २ अणुप्पविसंति २ जेणेव कुंभए तेणेव उवागच्छंति २ करयल जाव महत्थं दिव्वं कुंडलजुयलं उवणेति। तए णं कुंभए तेसिं संजत्तगाणं जाव पडिच्छइ २ मल्लिं २ सहावेइ २ तं दिव्वं कुंडलजुयलं मल्लीए २ पिणद्धेइ २ पडिविसज्जेइ । तए णं से कुंभए राया ते अरहन्नगपामोक्खे जाव वाणियगे विपुलेणं वत्थगंधमल्लालंकारेणं जाव उस्सुकं वियरइ २ रायमग्गमोगाढे य आवासे वियरइ २ पडिविसज्जेइ । तए णं अरहन्नगसंजत्तगा जेणेव रायमग्गमोगाढे आवासे तेणेव उवागच्छंति २ भंडववहरणं करेंति पडिभंडे गेण्हंति २ सगडी० भरेंति जेणेव गंभीरए पोयपट्टणे तेणेव उवागच्छंति २ पोयवहणं सज्जेंति २ भंडं संकामेति दक्खिणाणुकूले जेणेव चंपो पोयट्ठाणे तेणेव पोयं लंबेंति २ सगडी० सज्जति २ तं गाणमं ४ सगडी० संकामेंति जाव महत्थं महग्धं पाहुडं दिव्वं च कुंडलजुयलं गेण्हंति २ जेणेव चंदच्छाए अंगराया तेणेव उवागच्छंति २ तं महत्थं जाव उवणेति । तए णं चंदच्छाए अंगराया तं दिव्वं महत्थं कुंडलजुयलं पडिच्छइ २ ते अरहन्नगपामोक्खे एवं वयासी-तुब्भे गं देवाणुप्पिया ! बहूणि गामागर जाव आहिंडह लवणसमुदं च अभिक्खणं २ पोयवहणेहिं ओगाहेह । तं अत्थियाइं भे केइ कहिंचि अच्छेरए दिट्ठपुव्वे ? तए णं ते अरहन्नगपामोक्खा चंदच्छायं अंगरायं एवं वयासीएवं खलु सामी ! अम्हे इहेव चंपाए नयरीए अरहन्नगपामोक्खा बहवे संजत्तगानावावाणियगा परिवसामो । तए णं अम्हे अन्नया कयाइ गणिमं च ४ तहेव अहीणअइरित्तं जाव कुंभगस्स रनो उवणेमो । तए णं से