SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ माओ [ XVI.115 णं सा सूमालिया दारिया उम्मुक्केबालभावा जाव रूवेण य जोव्वणेण य लावणेण य उट्ठा उट्ठसरीरा जाया यावि होत्था । (115) तत्थ णं चंपाए नयरीए जिणदत्ते नामं सत्थवाहे अड्डे | तस्स णं जिणदत्तस्स भद्दा भारिया सूमाला इट्ठा माणुस्सए कामभोगे पञ्चणुव्भवमाणा विहरइ । तस्स णं जिणदत्तस्स पुत्ते भद्दा भारियाए अत्तए सागरए नामं दारए सुकुमाले जाव सुरूवे । तए णं से जिणदत्ते सत्थवाहे अन्नया कयाइ सयाओ गिहाओ पडिनिक्खमइ २ सागरदत्तस्स सत्थवहस्स अदूरसामंतेणं बीईवयइ । इमं च णं समालिया दारिया व्हाया चेडियासंघपरिवुडा उप्पिं आगासतलगंसि कणगतिंदूसपणं कीलमाणी विद्दरइ।तए णं से जिणदत्ते सत्थवाहे सूमालियं दारियं पासइ २ सूमालियाए दारियाए रुवे य ३ जायविम्हए को डुबियपुरिसे सहावेइ २ एवं वयासी - एस णं देवाणुप्पिया ! कस्स दारिया किं वा नामधे से' ? तए णं ते कोडुंबियपुरिसा जिणदत्तेणं सत्थवाहेणं एवं वृत्ता समाणा हट्ठट्ठा करयल जाव एवं वयासी - एस णं सागरदत्तस्स २ धूया भद्दाए अत्तया सूमालिया नामं दारिया सुकुमालपाणिपाया जाव उक्का । तए णं जिणदन्ते सत्थवाहे तेसिं कोडंबियाणं अंतिए एयमहं सोच्चा जेणेव सए गिहे तेणेव उवागच्छइ २ हाए मित्तनाइपरिवुडे चंपाए नयरीए मज्झंमज्झेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागए । तणं से सागरदत्ते २ जिणदत्तं २ एज्जमाणं पासइ २ आसणाओ अब्भुट्ठेइ २ आसणेणं उवनिमंतेइ २ आसत्थं वीसत्थं सुहासणवरयं एवं वयासी -भण देवाणुप्पिया ! किमागमणपओयणं । तए णं से जिणदत्ते सागरदत्तं एवं वयासी - एवं खलु अहं देवाणुप्पिया ! तव धूयं भहाए अत्तियं सूमालियं सागरस्स भारियत्ताए वरेमि । जइ णं जाह देवाणुपिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिज्जउ णं सूमालिया सागरदारगस्स । तए णं देवाणुप्पिय ! किं दलयामो सुंकं च सूमालियाए ? तए णं से सागरदत्ते २ जिणदत्तं २ एवं वयासी – एवं खलु देवाणुप्पिया ! समालिया दारियाँ एगा एगजाया 168
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy