________________
169
-XVI.116] नायाधम्मकहाओ इट्ठा ५ जाव किमंग पुण पासणयाए । तं नो खलु अहं इच्छामि सूमालियाए दारियाए खणमवि विप्पओगं। तं जइ णं देवाणुप्पिया ! सागरए दारए मम घरजामाउऐ भवइ तो णं अहं सागरदारगस्स सूमालियं दलयामि । तए णं से जिणदत्ते २ सागरदत्तेणं २ एवं वुत्ते समाणे जेणेव सए गिहे तेणेव उवागच्छइ २ सागरदारगं सहावेइ २ एवं वयासीएवं खलु पुत्ता ! सागरदत्ते २ ममं एवं वयासी-एवं खलु देवाणुप्पिया ! सूमालिया दारिया इट्ठा तं चेव । तं जइ णं सागरदारए मम घरजामाऊए भवइ ताव दलयामि । तए णं से सागरए दारए जिणदत्तेणं २ एवं वुत्ते समाणे तुसिणीए । तए णं जिणदत्ते २ अन्नया कयाइ सोहणसि तिहिकरणे विपुलं असणं ४ उवक्खडावेइ २ मित्तनाइ आमंतेइ जाव सक्कारेत्ता सम्माणेत्ता सागरं दारगं व्हायं जाव सव्वालंकारविभूसियं करेइ २ पुरिससहस्सवाहिणीयं सीयं दुरूहावेइ २ मित्तनाइ जाव संपरिबुडे सव्विड्डीए सयाओ गिहाओ निग्गच्छइ २ चंपं नयरिं मझमज्झेणं जेणेव सागरदत्तस्स गिहे तेणेव उवागच्छइ २ सीयाओ पच्चोरुहइ २ सागरं दारगं सागरदत्तस्स २ उवणेइ । तए णं से सागरदत्ते २ विपुलं असणं ४ उवक्खडावेइ २ जाव सम्माणेत्ता सागरं दारगं सूमालियाए दारियाए सद्धिं पैट्टयंसि दुरूहावेइ २ सेयापीएहिं कलसेहिं मज्जावेइ २ अग्गिहोमं करावेइ २ सागरं दारयं सूमालियाए दारियाए पाणिं गेण्हावेइ ।
___ (116) तए णं सागरए सूमालियाए दारियाए इमं एयारूवं पाणिफासं 'संवेदेइ से जहानामए असिपत्ते इ वा जाव मुम्मुरे इ वा एत्तो अणि?तराए
चेव पाणिफासं संवेदेइ । तए णं से सागरए अकामए अवसवसे मुहुत्तमेत्तं संचिट्टइ। तए णं सागरदत्ते २ सागरस्स अम्मापियरो मित्तनाइ विपुलं असणं ४ पुष्फवत्थं जाव सम्माणेत्ता पडिविसज्जेइ । तए णं सागरए सूमालियाए सद्धिं जेणेव वासघरे तेणेव उवागच्छइ २ सूमालियाए दारियाए सद्धिं तलिमसि निवज्जइ । तएणं से सागरए दारए सूमालियाए दारियाए इमं एयारूवं अंगफासं पडिसंवेदेइ से जहानामए असिपत्ते इ वा जाव.
२२