SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 148 iteratur [XIV.101 चेडिया चकवालसंपरिवुडा उप्पि पासायवरगया आगालतलगंसि कणगतिंदूसरणं कीलमाणी २ विहरइ । इमं च णं तेयलिपुत्ते अमचे ण्हाए आसखंधवरगए महया भडचडगर • आसवाहणियाए निज्जायमाणे कलार्यस्स मूसियारदारंगस्स गिहस्स अदूरसामंतणं वीईवयइ । तए णं से तेयलिपुत्ते अमचे मूसियारदारगागिहस्स अदूरसामंतेणं वीईवयमाणे २ पोट्टिलं दारियं उप्पिं आगासतलगंसि कणगतिंदूसएणं कील माणीं पासइ २ पोहिलाए दारियाए रुँवे य जाव अज्झोववन्ने कोटुंबियपुरिसे सहावेइ २ एवं वयासीएस णं देवाणुपिया ! कस्स दारिया किंनामधेज्जा वा ? तए णं कोडुं - बियपुरिसा तेयलिपुत्तं एवं वयासी एस णं सामी ! कलायस्स मूसियारदारयस्स धूया भद्दाए अत्तया पोट्टिला नामं दारिया रूवेण य जाव उक्किट्ठसरीरा । तए णं से तेयलिपुत्ते आसवहणियाओ पडिनियत्ते समाणे अब्भितरठाणिज्जे पुरिसे सहावेइ २ एवं वयासी - गच्छह णं तुब्भे देवाणुप्पिया ! कलायस्स २ धूयं महाए अन्तयं पोट्टिलं दारियं मम भारि - यत्ताए वरेह । तए णं ते अब्भितरठाणिज्जा पुरिसा तेलिणा एवं वृत्ता हट्ठा करयल० तहत्ति जेणेव कलायस्स २ गिहे तेणेव उवागया । तए णं से कला २ ते पुरिसे एजमाणे पासइ २ हट्ठतुट्ठे आसणाओ अब्भुट्ठेइ २ संतपयाइं अणुगच्छइ २ आसणेणं उवणिमंतेइ २ आसत्थे वीसत्थे सुहासणवरगए एवं वयासी - संदिसंतु णं देवाणुप्पिया ! किमागमणपओयणं । तए णं ते अभितरठाणिज्जा कलायं २ एवं वयासी - अम्हे णं देवाणुपिया ! तव धूयं भद्दाए अत्तयं पोट्टिलं दारियं तेयलिपुत्तस्स भारियत्ताए वरेमो । तं जइ णं जाणसि देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिज्जं वा सरिसो वा संजोगो ता दिज्जउ णं पोट्टिला दारिया तेयलिपुत्तस्स । तो भण देवाणुप्पिया ! किं दलामो सुकं । तए णं कलाए २ ते अभितरठाणिज्जे पुरिसे एवं वयासी - एस चेत्र णं देवाणुपिया ! मम सुक्कं जन्नं तेयलिपुत्ते मम दारियानिमित्तेनं अणुग्गहं करेइ । ते ठाणिजे पुरिसे विपुलेणं असणेणं ४ पुष्फवत्थ जाव मल्लालंकारेणं सक्कारेइ सम्माणेइ पडिविसज्जेइ । तए णं ते पुरिसा कलायस्स २ गिहाओ पडिनियत्तंति २
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy