________________
132 नायाधम्मकहाखो
Ix94अप्पाहणं च सूलाइयपुरिसदरिसणं च सेलगजक्खआरुहणं च रयणदीवदेवयाउवसग्गं च जिणरक्खियविवत्तिं च लवणसमुहउत्तरणं च चंपागमणं च सेलगजक्खआपुच्छणं च जहाभूयमवितहमसदिद्धं परिकहेइ । तए जं जिणपालिए जाव अप्पसोगे जाव विपुलाइ भोगभोगाई भुंजमाणे विहरइ।
(94) तेणं कालेणं तेणं समएणं समणे भगवं महावीरे समोसढे जाव धम्म सोच्चा पब्वइए एगारसंगवी मासिएणं भत्तेणं नाव अत्ताणं झूसेता सोहम्मे कप्पे दो सागरोवमाइं ठिई पनत्ता । ताओ आउक्खएणं ठिइक्खएणं भवक्खएणं अणंतरं चयं चहत्ता जेणेव महाविदेहे वासे सिज्झिहिइ जाव अंतं काहिह । एवामेव समणाउसो ! जाव माणुस्सए कामभोगे नो पुणरवि आसाइ से पं जाव वाईवइस्सइ जहा व से जिणपालिए।
एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपतेणं नवमस्स नायजायणस्स अयमढे पन्नत्ते त्तिमि ॥
॥ नवमं नायज्झयणं समत्तं ॥९॥