________________
नायाधम्मकहाओ - [VII.68
॥ सत्तमं अज्झयणं ॥ --- (68) जइ णं भंते ! समणेणं जाव संपत्तेणं छट्ठस्स नायज्झयणस्स अयमढे पन्नत्ते सत्तमस्स णं भंते ! नायज्झयणस्स के अढे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे नामं नयरे होत्था । सुभूमिभागे उज्जाणे । तत्थ णं रायगिहे नयरे धणे नामं सत्थवाहे परिवसइ अड्डे जाव अपरिभूए । भद्दा भारिया अहीणपचिंदियसरीरा जाव सुरूवा। तस्स णं धणस सत्थवाहस्स पुत्ता भहाए भारियाए अत्तया चत्तारि सत्थवाहदारगा होत्था तंजहा-धणपाले धणदेवे धणगोवे धणरक्खिए । तस्स णं धणस्स सत्थवाहस्स चउण्हं पुत्ताणं भारियाओ चत्तारि सुहाओ होत्था तंजहा - उज्झिया भोगवइया रक्खइया रोहिणिया। तए णं तस्स धणस्स सत्थवाहस्स अन्नया कयाइं पुव्वरत्तावरत्तकालसमयंसि इमेयासवे अज्झथिए ४ जाव समुप्पज्जित्था - एवं खलु अहं रायगिहे नयरे बहूणं राईसरतलवर जाव पभिईणं सयस्स य कुटुंबस्स बहूसु कज्जेसु य कारणेसु य कोडुबेसु य मंतणेसु य गुज्झेसु रहस्सेसु निच्छएसु ववहारेसु य आपुच्छणिज्जे पडिपुच्छणिज्जे मेढी पमाणं आहारे आलंबणे चक्खू मेढी पमाणभूए सव्वकजवड्डावए । तं न नजइ णं मए गयंसि वा चुयंसि वा मयसि वा भग्गंसि वा लुग्गंसि वा सडियंसि वा पडियंस वा विदेसगयंसि वा विप्पवसियंसि वा इमस्स कुटुंबस्स के मन्ने आहारे वा आलंबे वा पडिबंधे वा भविस्सइ । तं सेयं खलु मम कल्लं जाव जलंते विपुलं असणं ४ उवक्खडावेत्ता मित्तनाइ० चउण्हं य सुण्हाणं कुलघरवग्गं आमंतेत्ता तं मित्तनाइनियगसयण० चउण्ह य सुण्हाणं कुलघरवग्गं विपुलेणं असणेणं ४ धूवपुप्फवत्थगंध जाव सकारत्ता संमाणेत्ता तस्सेव मित्तनाइ जाव चउण्हं सुण्हाणं कुलघरवग्गस्स य पुरओ चउण्हं सुण्हाणं परिक्खणट्ठयाए पंच:२ सालिअक्खए दलइत्ता जाणामि ताव का किह वा सारक्खेइ वा संगोवेइ वा संवड्ढेइ वा । एवं संपेहेइ २ कल्लं जाव मित्तनाइ० चउण्हं सुण्हाणं कुलघरं आमंतेइ २ विपुलं असणं ४ उवक्खडावेइ तओ पच्छा पहाए भोयणमंडवंसि