SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ -VI.67] नायाधम्मकाओ ! इंदभूई नामं अणगारे अदूरसामंते जाव सुज्झाणोवगए विहरइ । तए णं से इंदभूई जायसडे जाब एवं वयासी कहं णं भंते ! जीवा गरुयत्तं वा लहुयत्तं वा हव्वमागच्छति १ गोयमा ! से जहानामए केइ पुरिसे एगं महं सुकतुंबं निच्छिदं निरुवहयं दम्भेहि य कुसेहि य वेढेई २ मट्टियालेवेणं लिंपइ २ उन्हे दलयइ २ सुकं समाणं दोच्चपि भेहि य कुसेहि य वेढेइ २ मट्टियालेवेणं लिंपइ २ उण्हे दलयइ २ सुक्के समाणे तचंपि दन्भेहि य कुसेहि य वेढेइ मट्टियालेवेण लिंपइ । एवं खलु एएणं उवाएणं सत्तरत्तं वेढेमाणे अंतरा लिप्पमाणे अंतरा सुक्कामाणे जाव अहिं मट्टियालेवेहिं आलिंपइ २ अत्थामतारमपोरिसियंसि उद्गंसि पक्खिवेज्जा | से नूणं गोयमा ! से तुंबे तेसिं अट्ठण्हं मट्टिया - लेवेणं गुरुययाए भारियाएँ उप्पिं सलिलमइवइत्ता अहे धरणियलपट्ठाणे भवइ । एवामेव गोयमा ! जीवावि पाणाइवाएणं जाव मिच्छादंसणसल्लेणं अणुपुव्वेणं अट्ठकम्मपगडीओ समज्जिणित्ता तासिं गरुययाए भारिययाए एवामेव कालमासे कालं किश्वा धरणियलमइवइत्ता अहे नरगर्तलपइट्ठाणा भवंति ! एवं खलु गोयमा ! जीवा गरुयत्तं हव्वमागच्छंति । अहे णं गोयमा ! से तुंबे तंसि पढामिलुंगंसि माट्टयालेवंसि विनंसि कुहियंसि परिसडियंसि ईसिं धरणियलाओ उप्पइत्ताणं चिट्ठइ । तयाणंतरं दोच्चंपि मट्टियालेवे जाव उप्पइत्ताणं चिट्ठइ । एवं खलु एएणं उवाएणं तेसु असु मट्टियावेसु तिनेसु जाव विमुक्कबंधणे अहेधरैणिय लमइवइत्ता उपि सलिलैतलपट्ठाणे भवइ । एवामेव गोयमा ! जीवा पाणाइवायवेरमणेणं जाव मिच्छादंसणसल्लवेरमणेणं अणुपुव्वेणं अट्ठकम्मपगडीओ खवेत्ता गगणतलमुप्पइत्ता उपि लोयग्गपइट्ठाणा भवंति । एवं खलु गोयमा ! जीवा लहुयत्तं हव्वमागच्छंति । एवं खलु जंबू ! समणेणं जाव संपत्तेणं छट्ठस्स नायज्झयणस्स अयमट्ठे पत्ते तिमि ॥ ॥ छट्ठ नायज्झयणं समत्तं ॥ - 83
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy