________________
___-[V.65
नायाधम्मकहाओ यावे जाव समुप्पज्जित्था-एवं खलु अहं रज्जं च जाव ओसनो जाव उउबद्धपीढ० विहरामि । तं नो खलु कप्पइ समणाणं २ पासत्थाणं जाव विहरित्तए । तं सेयं खलु मे कल्लं मंडुयं रायं आपुच्छित्ता पाडिहारियं पीढफलगसेज्जासंथारगं पञ्चप्पिणित्ता पंथएणं अणगारेणं साद बहिया अब्भुज्जएणं जाव जणवयविहारेणं विहरित्तए । एवं संपेहेइ २ कल्लं जाव विहरइ ।
___(65) एवामेव समणाउसो ! जाव निग्गंथो वा २ ओसन्ने जाव संथारए पमत्ते विहरइ से णं इहलोए चेव बहूणं समणाणं ४ हीलणिज्जे संसारो भाणियध्वो । तए णं ते पंथगवज्जा पंच अणगारसया इमीसे कहाए लट्ठा समाणा अन्नमन्नं सहावेंति २ एवं वयासी – एवं खलु सेलए रायरिसी पंथएणं बहिया जाव विहरइ। तं सेयं खलु देवाणुप्पिया! अम्हं सेलगं रायरिसिं उवसंपज्जित्ताणं विहरित्तए । एवं संपेहेति २ सेलग रायरिसिं उवसंपज्जित्ताणं विहरंति ।
(66) तए णं से सेलए रायरिसी पंथगपामोक्खा पंच अणगारसया बहूणि वासाणि सामण्णपरियागं पाउणित्ता जेणेव पुंडरीयपव्वए तेणेव उवागच्छंति २ जहेव यावच्चापुत्ते तहेव सिद्धा ४ । एवामेव समणाउसो ! जो निग्गंथो वा २ जाव विहरिस्सइ ।
__एवं खलु जंबू ! समणेणं भगवया महावीरेणं जाव संपत्तर्ण पंचमस्स नायज्झयणस्स अयमढे पन्नत्ते तिबेमि ॥
॥ पंचम नायज्झयणं समत्तं ॥
॥ छर्ट अज्झयणं॥ (67) जइ णं भंते ! समणेण जाव संपत्तेणं पंचमस्स नायजायणस्स अयमढे पन्नत्ते छट्ठस्स गं भंते ! नायज्झयणस्स समणेणं जाव संपत्तेणं के अढे पन्नते ? एवं खलु जंबू ! तेणं कालेणं २ रायगिहे समोसरणं परिसा निग्गया । तेणं कालेणं २ समणस्स जेट्टे