________________
-XIX.1461 नायाधम्मकहाओ
217 कंडरीयं तिक्खुत्तो आयाहिणपयाहिणं करेइ २ वंदइ नमसइ २ एवं वयासी- धन्नेसि णं तुमं देवाणुप्पिया ! कयत्थे कयपुण्णे कयलक्खणे। सुलद्धे णं देवाणुप्पिया ! तव माणुस्सए जम्मजीवियफले जे णं तुमं रज्जं च जाव अंतेउरं च विछडेत्ता विगोवइत्ता जाव पव्वइए । अहण्णं अहन्ने अपुण्णे अकयपुण्णे रजे य जाव अंतेउरे य माणुस्सएसु य कामभोगेसु मुच्छिए जाव अज्झोववन्ने नो संचाएमि जाव पव्वइत्तए । तं धन्नेसि णं तुमं देवाणुप्पिया जाव जीवियफले । तए णं से कंडरीए अणगारे पुंडरीयस्स एयमद्वं नो आढाइ जाव संचिट्ठइ । तए णं से कंडरीए पोंडरीएणं दोच्चपि तच्चपि एवं वुत्ते समाणे अकामए अवसवसे लज्जाए गारवेण य पुंडरीयं आपुच्छइ २ थेरेहिं सद्धिं बहिया जणवयविहारं विहरइ । तए णं से कंडरीए थेरेहिं सद्धिं कंचि कालं उग्गंउग्गेणं विहरित्ता तओ पच्छा समणत्तणपरितंते समणत्तणनिविणे समणत्तणनिब्भच्छिए समणगुणमुक्कजोगी थेराणं अंतियाओ सणियं २ पच्चोसकइ २ जेणेव पुंडरिगिणी नयरी जेणेव पुंडरीयस्स भवणे तेणेव उवागच्छइ २ असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टगंसि निसीयइ २ ओहयमणसंकप्पे जाव झियायमाणे संचिट्ठइ । तए णं तस्स पोंडरीयस्स अंबधाई जेणेव असोगवणिया तेणेव उवागच्छइ २ कंडरीयं अणगारं असोगवरपायवस्स अहे पुढविसिलापट्टगंसि ओहयमणसंकप्पं जाव झियायमाणं पासइ २ जेणेव पुंडरीए राया तेणेव उवागच्छइ २ पुंडरीय रायं एवं वयासी - एवं खलु देवाणुप्पिया! तव पियभाउए कंडरीए अणगारे असोगवणियाए असोगवरपायवस्स अहे पुढविसिलापट्टे ओहयमणसंकप्पे जाव झियायइ । तए णं से पुंडरीए अम्मधाईए एयमहँ सोच्चा निसम्म तहेव संभंते समाणे उठाए उढेइ २ अंतेउरपरियालसंपरिखुडे जेणेव असोगवणिया जाव कंडरीयं तिक्खुत्तो एवं वयासी - धन्नेसि णं तुमं देवाणुप्पिया जाव पव्वइए । अहं णं अधने ३ जाव अपव्वइत्तए । तं धन्नसि णं तुमं देवाणुप्पिया जाव-जीवियफले । तए णं कंडरीए पुंडरीएणं एवं वुचे समाणे. तुसिणीए संचिट्ठइ दोपि तपि बाव