SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ 138 नायाधम्मकहाणो [XII.seतए णं से फरिहोदए सत्तमंसि सत्तयंसि परिणममाणसि उदगरयणे जाए याधि होत्था अच्छे पत्थे जच्चे तणुए फालियवण्णाभे वण्णेणं उववेए ४ आसायणिजे जाव सव्विदियगायपल्हायणिजे । तए णं सुबुद्धी जेणेव से उदगरयणे तेणेव उवागच्छइ २ करयलंसि आसादेइ २ तं उद्गरयणं वणेणं उववेयं ४ आसायणिजं जाव सव्विदियगायपल्हायणिज्नं जाणित्ता हट्ठतुढे बहूहिं उदगसंभारणिज्जेहिं दव्वेहिं संभारेइ २ जियसत्तुस्स रनो पाणियघरियं सहावेइ २ एवं वयासी- तुम णं देवाणुप्पिया ! इमं उदगरयणं गेण्हाहि २ जियसत्तुस्स रनो भोयणवेलाए उवणेजासि । तए णं से पाणियघरिए सुबुद्धिस्स एयमढे पडिसुणेइ २ तं उदगरयणं गेण्हइ २ जियसत्तुस्स रनो भोयणबेलाए उवट्ठवेइ । तए णं से जियसत्तू राया तं विपुलं असणं ४ आसाएमाणे जाव विहरइ जिमियभुत्तुत्तरागए वि य गं जाव परमसुइभए तंसि उदगरयणंसि जायविम्हए ते बहवे राईसर जाव एवं वयासी- अहो णं देवाणुप्पिया ! इमे उदगरयणे अच्छे जाव सविदियगायपल्हायणिज्जे । तए णं ते बहवे राईसर जाव एवं वयासी- तहेव णं सामी ! जणं तुम्भे वयह जाव एवं चेव पल्हायणिजे । तप गं जियसत्तू राया पाणियपरियं सहावेइ २ एवं बयासी- एस णं तुमे देवागुप्पिया ! उदगरयणे कओ आसाइए ? तए णं से पाणियघरिए जियसत्तुं एवं वयासी-एस णं सामी ! मए उदगरयणे सुबुद्धिस्स अंतियाओ आसाइए । तए णं जियसत्तू सुबुद्धिं अमचं सहावेइ २ एवं बवासीअहो णं सुबुद्धी ! केणं कारणेणं अहं तब अणिढे ५ जेणं तुमं मम कल्लाकल्लिं भोयणवेलाए इमं उदगरयणं न उवट्ठवेसि ? तं एस गं तुमे देवाणुप्पिया ! उदगरयणे कओ डवलद्धे ? तए णं सुबुद्धी जियसत्तुं एवं वयासी – एस णं सामी ! से फरिहोदए । तए णं से जियसत्तू सुबुद्धि एवं वयासी - केणं कारणेणं सुबुद्धी ! एस से फरिहोदए ? तए गं सुबुद्धी जियसत्तुं एवं वयासी - एवं खलु सामी ! सुन्भे तयाँ मम एक्माइक्खमाणस्स ४ एयमद्वं नो सहहह । तए णं मम इमेयारूवे अज्झथिए ४अहो णं जियसत्तु संते जाव भावे नो सहहइ नो पत्तियइ नो रोएइ । तं
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy