SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ 68 -IV.56] नायाधम्मकहानो ॥ चउत्थं अज्झयणं ॥ (56) जइ णं भंते ! समणेणं ३ नायाणं तच्चस्स नायज्झयणस्स अयमढे पन्नत्ते चउत्थस्स णं नायाणं के अढे पनत्ते ? एवं खलु जंबू ! तेणं कालेणं २ वाणारसी नामं नयरी होत्था वण्णओ। तीसे णं वाणारसीए नयरीए उत्तरपुरस्थिमे दिसीभाए गंगाए महानईए मयंगतीरहहे नामं दहे होत्था आणुपुव्वसुजायवप्पगंभीरसीयलजले अच्छविमलसलिलपैलिच्छन्ने संछन्नपत्तपुप्फपलासे बहुउप्पलपउमकुमुयनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपत्तसहस्सपत्तकेसरपुप्फोवचिए पासाईए ४ । तत्थ णं बहूणं मच्छाण य कच्छभाण य गाहाण य मगराण य सुंसुमाराण व सयाणि य सहस्साणि य सयसहस्साणि य जूहाई निब्भयाई निरुन्विग्गाइं सुहंसुहेणं अभिरममाणाई २ विहरति । तस्स णं मयंगतीरइहस्स अदूरसामंते एत्थ णं महं मौलुयाकच्छए होत्था वण्णओ । तत्थ णं दुवे पावसियालगा परिवसंति पावा चंडा रुदाँ तल्लिच्छा साहसिया लोहियपाणी आमिसत्थी आमिसाहारा आमिसप्पिया आमिसलोला आमिसं गवेसमाणा रत्तिं वियालचारिणो दिया पच्छन्नं वि चिट्ठति । तए णं ताओ मयंगतीरदहाओ अन्नया कयाइं सूरियसि चिरत्थमियंसि लुलियाए संझाए पविरलमाणुसंसि निसंतपडिनिसंतसि समाणसि दुवे कुम्मगा आहारत्थी आहारं गवेसमाणा सणियं २ उत्तरंति तस्सेव मयंगतीरदहस्स परिपेरंतेणं सव्वओ समंता परिघोलेमाणा २ वित्तिं कप्पेमाणा विहरंति । तयाणंतरं च णं ते पावसियालगा आहारत्थी जाव आहारं गवेसमाणा मालुयाकच्छगाओ पडिनिक्खमंति २ जेणेव मयंगतीरइहे तेणेव उवागच्छंति २ तस्सेव मयंगतीरहहस्स परिपेरंतेणं परिघोलेमाणा २ विचिं कप्पेमाणा विहरंति । तएणं ते पावसियाला ते कुम्मए पासंति २ जेणेव ते कुम्मए तेणेव पहारेत्थ गमणाए । तए णं ते कुम्मगा पावसियालए एज्जमाणे पासंति २ भीया तत्था तसिया उविग्गा संजायभया हत्थे य पाए य गीवाए य सएहिं २ काएहिं साहरंति २ निच्चला निष्कंदा तुसिणीया संचिट्ठति । त्रए णं ते पावसियालगा जेणेव ते कुम्मगा
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy