SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ नायाधम्मकहाओ TV.60 घोसेह जाव घोसंति । तए णं थावच्चापुत्तस्स अणुराएणं पुरिससहस्सं निक्खमणाभिमुहं व्हायं जाव सव्वालंकारविभूसियं पत्तेयं २ पुरिससहस्सवाहिणीसु सिवियासु दुरूढं समाणं मित्तनाइपरिवुडं थावच्चापुत्तस्स अंतियं पाउन्भूयं । तए णं से कण्हे वासुदेवे पुरिससहस्सं अंतियं पाउब्भवमाणं पासइ २ कोडुबियपुरिसे सहावेइ २ एवं वयासी - जहा मेहस्स निक्खमणाभिसेओ तहेव सेयापीएहिं कलसेहिं व्हावेइ जाव अरहओ अरिट्ठनेमिस्स छत्ताइच्छत्तं पडागाइपडागं पासइ २ विज्जाहरचारणे जाव पासित्ता सीयाओ पच्चोरुहइ । तए णं से कण्हे वासुदेवे थावच्चापुत्तं पुरओ काउं जेणेव अहा अरिट्ठनेमी सव्वं तं चेव जाव आभरणं ओमुयइ । तए णं सा थावच्चा गाहावंइणी हंसलक्खणेणं पडगसाडएणं आभरणमल्लालंकारं पडिच्छइ हारवारिधाराछिन्नमुत्तावलिप्पगासाई अंसूणि विणिमुंचमाणी २ एवं वयासी- जइयव्वं जाया ! घडियध्वं जाया ! परकमियव्वं जाया ! आस्सिं च णं अढे नो पमाएयव्वं । जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया । तए णं से थावश्चापुत्ते पुरिससहस्सेणं सद्धिं सयमेव पंचमुट्ठियं लोयं करेइ जाव पव्वइए । तए णं से थावचापुत्ते अणगारे जाए इरियासमिए भासासमिए जाव विहरइ । तए णं से थावच्चापुत्ते अरहओ अरिहनेमिस्स तहारूवाणं थेराणं अंतिए सामाइयमाइयाइं इक्कारस अंगाइं चोहसपुव्वाइं अहिज्जइ २ बहूहिं जाव चउत्थेणं विहरइ । तए णं अरहा अरिट्ठनेमी थावच्चापुत्तस्स अणगारस्स तं इन्भाइयं अणगारसहस्सं सीसत्ताए दलयइ । तए णं से थावच्चापुत्ते अन्नया कयाइं अरहं अरिट्टनेमि वंदइ नमसइ २ एवं वयासी - इच्छामि णं भंते ! तुब्भेहिं अब्भणुन्नाए समाणे अणगारसहस्सेणं साद्धं बहिया जणवयविहारं विहरित्तए। अहासुहं देवाणुप्पिया । तए णं से थावच्चापुत्ते अणगारसहस्सेणं सद्धिं तेणं उरालेणं उग्गेणं पयत्तेणं पग्गहिएणं बहिया जणवयविहारं विहरइ । ____(60) तेणं कालेणं २ सेलगपुरे नाम नगरे होत्था । सुभूमिभागे उजाणे । सेलए राया पउमावई देवी मंडुए कुमारे जुवराया।
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy