________________
-V.60] नायाधम्मकहाओ.
73 तस्स णं सेलगस्स पंथगपामोक्खा णं पंच मंतिसया होत्था उत्पत्तियाए ४ उववेया रज्जधुरं चिंतयंति । थावच्चापुत्ते सेलगपुरे समोसढे । राया निग्गए धम्मकहा। धम्म सोच्चा जहा णं देवाणुप्पियाणं अंतिए बहवे उग्गा भोगा जाव चइत्ता हिरण्णं जाव पव्वइया तहा णं अहं नो संचाएमि पव्वइत्तए । अहं णं देवाणुप्पियाणं अंतिए पंचाणुव्वइयं नाव समणोवासए जाए अहिंगयजीवाजीवे जाव अप्पाणं भावेमाणे विहरइ । पंथगपामोक्खा पंच मंतिसया य समणोवासया जाया । थावच्चापुत्ते बहिया जणवयविहारं विहरइ । तेणं कालेणं २ सोगंधियो नाम नयरी होत्था वण्णओ। नीलासोए उज्जाणे वण्णओ । तत्थ णं सोगंधियाए नयरीए सुदंसणे नामं नयरसेट्ठी परिवसइ अड्डे जाव अपरिभूए । तेणं कालेणं २ सुए नाम परिव्वायए होत्था रिउव्वेयजउठवेयसामवेयअथव्वणवेयसहितंतकुसले संखसमए लद्धढे पंचामपंचनियमजुत्तं सोयमूलं दसप्पयारं परिव्वायगधम्मं दाणधम्मं च सोयधम्मं च तित्थाभिसेयं च आघवेमाणे पन्नवेमाणे परूवेमाणे धाउरत्तपवरवत्थपरिहिए तिदंडकुंडियछत्तछन्नालयअंकुसपवित्तयकेसरिहत्थगए परिम्वायगसहस्सेणं सद्धिं संपरिखुडे जेणेव सोगंधिया नयरी जेणेव परिव्वायगावसहे तेणेव उवागच्छइ २ परिव्वायगावसहंसि भंडगनिक्खेवं करेइ २ संखसमएणं अप्पाणं भावमाणे विहरइ । तए णं सोगंधियाए नगरीए सिंघाडग जाव बहुजणो अन्नमन्नस्स एवमाइक्खइ – एवं खलु सुए परिव्वायए इहमागए जाव विहरइ । परिसा निग्गया । सुदंसणो वि निग्गए । तए णं से सुए परिव्वायए तीसे परिसाए सुदंसणस्स अनसिं च बहूणं संखाणं धम्म परिकहेइ - एवं खलु सुंदसणा ! अम्हं सोयमूलए धम्मे पनत्ते । से वि य सोए धम्मे दुविहे पन्नत्ते तंजहा - दब्बसोए य भावसोए य । दव्वसोए य उदएणं मट्टियाए य। भावसोए दम्भेहि य मंतेहि य । जंणं अम्हं देवाणुप्पिया ! किंचि असुई भवइ तं सव्वं सज्जपुढवीए आलिंपइ तओ पच्छा सुद्धेण वारिणा पक्खालिबइ तओ तं असुई सुई भवइ । एवं खलु जीवा जलाभिसेय