SearchBrowseAboutContactDonate
Page Preview
Page 12
Loading...
Download File
Download File
Page Text
________________ -I.11] नायाधम्मकहाओ निसम्म हट्ट जाब हियए धाराहयनीवसुरभिकुसुमचंचुमालइयतणुऊसवियरोमकूवे तं सुमिणं उग्गिण्हइ २ चा ईहं पविसइ २ अप्पणो साभाविएणं मइपुव्वएणं बुद्धिविन्नाणेणं तस्स सुमिणस्स अत्थोग्गहं करेइ २ त्ता धारिणिं दोवं ताहिं जाव. हिययपल्हायणिज्जाहिं मियमहुररिभियगंभीरसस्सिरीयाहिं वग्गृहिं अणुवूहेमाणे २ एवं वयासी-उराले णं तुमे देवाणुप्पिए ! सुमिणे दिढे । कल्लाणे णं तुमे देवाणुप्पिए सुमिणे दिखे । सिवे धन्ने मंगल्ले सस्सिरीए णं तुमे देवाणुप्पिएं सुमिणे दिखे। आरोग्गतुहिदीहाउयकल्लाणमंगलकारएं णं तुमे देवी सुमिणे दिखे। अत्थलाभो देवाणुप्पिए! पुत्तलाभो देवाणुप्पिए । रज्जलाभो भोगसोक्खलाभो ते देवाणुप्पिए ! एवं खलु तुमं देवाणुप्पिए नवण्हं मासाणं बहुपडिपुण्णाणं अट्ठमाण य रीइंदियाणं वीइक्वंताणं अम्हं कुलकेउं कुलदीवं कुलपव्वयं कुलवासियं कुलतिलकं कुलकित्तिकरं कुलवित्तिकरं कुलनंदिकरं कुलजसकरं कुलाधारं कुलपायवं कुलविवद्धणकरं सुकुमालपाणिपायं जाव दारयं पयाहिसि । से वि य णं दारए उम्मुक्कबालभावे विनायपरिणयमेत्ते जोव्वणगमणुप्पत्ते सूरे वीरे विकंते वित्थिण्णविपुलबलवाहणे रज्जवई राया भविस्सइ । तं उराले णं तुमे देवी सुमिणे दिढे जाव आरोग्गतुहिदीहाउकल्लाणकारए णं तुमे देवी ! सुमिणे दिढे त्ति कट्ठ भुज्जो २ अणुवूहेइ । . (11) तए णं सा धारिणी देवी सेणिएणं रन्ना एवं वुत्ता समाणी हट्ठतुट्ठा जाव हियया करयलपरिग्गहियं जाव अंजलिं कटु एवं वयासीएवमेयं देवाणुप्पिया ! तहमेयं अविहिमेयं असंदिद्धमेयं इच्छियमेयं पडिच्छिंयमेयं इच्छियपडिच्छियमेयं सच्चे णं एसमढे जं तुब्भे वयह ति कटु तं सुमिणं सम्म पडिच्छइ २ त्ता सेणिएणं रन्ना अब्भणुन्नाया समाणी नाणामणिकणगरयणभत्तिचित्ताओ भद्दासणाओ अब्भुढेइ २ त्ता जेणेव सए सयणिज्जे तेणेव उवागच्छइ २ त्ता सयंसि सयणिज्जसि निसीयइ २ ता एवं क्यासी-मा मे से उत्तमे पहाणे मंगल्ले सुमिणे अन्नेहिं पावसुमिणेहिं पडिहम्मिहित्ति कटु देवयगुरुजण
SR No.022565
Book TitleNayadhamma Kahao
Original Sutra AuthorN/A
AuthorN V Vaidya
PublisherN V Vaidya
Publication Year1940
Total Pages254
LanguageSanskrit
ClassificationBook_Devnagari & agam_gyatadharmkatha
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy