________________
164
नायाधम्मकहाओ [XVI.112अभोजं विसभूयं जाणित्ता धम्मरुई अणगारं एवं वयासी - जइ णं तुमं देवाणुप्पिया! एयं सालइयं जाव नेहावगाढं आहारेसि तो णं तुम अकाले चेव जीवियाओ ववरोविज्जसि । तं मा णं तुमं देवाणुप्पिया ! इमं सालइयं जाव आहारेसि मा णं तुमं अकाले चेव जीवियाओ ववरोविजसि । तं गच्छह णं तुमं देवाणुप्पिया ! ईमं सालइयं एगंतमणावाए अचित्ते थंडिल्ले परिवेहि २ अन्नं फासुयं एसणिज्जं असणं ४ पडिगाहेत्ता आहारं आहारहि । तए णं से धम्मरुई अणगारे धम्मघोसेणं थेरेणं एवं वुत्ते समाणे धम्मघोसस्स थेरस्स अंतियाओ पडिनिक्खमइ २ सुभूमिभागाओ उज्जाणाओ अदूरसामंते थंडिल्लं पडिलेहेइ २ ताओ सालइयाओ एग बिंदुगं गहाय २ थंडिल्लंसि निसिरइ । तए णं तस्स सालइयस्स तित्तकडुयस्स बहुनेहावगाढस्स गंधेणं बहूणि पिपीलिगासहस्साणि पाउब्भूया जा जहा य णं पिपीलिगा आहारेइ सा णं तहा अकाले चेव जीवियाओ ववरोविजइ । तए णं तस्स धम्मरुइस्स अणगारस्स इमेयारूवे अज्झथिए ४- जइ ताव इमस्स सालइयस्स जाव एगंमि बिंदुयंमि पक्खित्तंमि अणेगाइं पिपीलिगासहस्साइं ववरोविजंति तं जइ णं अहं एयं सालइयं थंडिल्लंसि सव्वं निसिरामि तो गं बहूणं पाणाणं ४ वहकरणं भविस्सइ। सेयं खलु मम एयं सालइयं जाव नेहावगाढं सयमेव आहारित्तए मम चेव एएणं सरीरएणं निज्जाउ तिकटु एवं संपेहेइ २ मुहपोत्तियं २ पडिलेहेइ २ ससीसोवरियं कायं पमज्जेइ २ तं सालइयं तित्तकडुयं बहुनेहावगाढं बिलमिव पन्नगभूएणं अप्पाणएणं सव्वं सरीरकोढगंसि पक्खिवइ । तए णं तस्स धम्मरुइयस्स तं सालइयं जाव नेहावगाढं आहारियस्स समाणस्स मुहुत्तंतरेणं परिणममाणांस सरीरगसि वेयणा पाउन्भूया उज्जला जाव दुरहियासा। तए णं से धम्मरुई अणगारे अथामे अबले अवीरिए अपुरिसक्कारपरक्कमे अधारणिज्जमित्तिकटु आयारभंडगं एगंते ठावेइ २ थंडिल्लं पडिलेहेइ २ दब्भसंथारगं संथारेइ २ दब्भसंथारगं दुरूहइ २ पुरत्थाभिमुहे संपलियंकनिसण्णे करयलपरिग्गहियं एवं वयासी - नमोत्थु णं अरहंताणं जाव संपत्ताणं नमोत्थु