________________
-XVI.112] नायाधम्मकहाओ
163 महुरेलाउयं जाव नेहावगाढं उवक्खडित्तए। एवं संपेहेइ २ तं सालइयं जाव गोवेइ २ अन्नं सालइयं महुरेलाउयं उवक्खडेइ २ तेसिं माहणाणं ण्हायाणं जाव सुहासणवरगयाणं तं विपुलं असणं ४ परिवेसेह । तए णं ते माहणा जिमियभुत्तुत्तरागया समाणा आयंता चोक्खा परमसुइभूया सकम्मसंपउत्ता जाया यावि होत्था । तए णं ताओ माहणीओ ण्हायाओ जाव विभूसियाओ तं विपुलं असणं ४ आहारेंवि २ जेणेव सयाई २ गिहाई तेणेव उवागच्छंति २ सकम्मसंपउत्ताओ जायाओ।
(112) तेणं कालेणं २ धम्मघोसा नाम थेरा जाव बहुपरिवारी जेणेव चंपा नयरी जेणेव सुभमिभागे उज्जाणे तेणेव उवागच्छंति २ अहापडिरूवं जाव विहरंति । परिसा निग्गया धम्मो कहिओ परिसा पडिगया। तए णं तेसिं धम्मघोसाणं थेराणं अंतेवासी धम्मरुई नामं अणगारे उराले जाव तेयलेस्से मासंमासेणं खममाणे विहरइ । तए णं से धम्मरुई अणगारे मासखमणपारणगंसि पढमाए पोरिसीए सज्झायं करेइ २ बीयाए पोरिसीए एवं जहा गोयमसामी तहेव उग्गाहेइ २ तहेव धम्मघोस थेरं आपुच्छइ जाव चंपाए नयरीए उच्चनीयमझिमकुलाइं जाव अडमाणे जेणेव नागसिरीए माहणीए गिहे तेणेव अणुपविहे। तए णं सा नागसिरी माहणी धम्मरुइं एजमाणं पासइ २ तस्स सालइयस्स तित्तकडुयस्स बहुनेहावगाढस्स एंडणट्ठयाए हट्टतुट्ठा उठाए उठेइ २ जेणेव भत्तघरे तेणेव उवागच्छइ २ तं सालइयं तित्तकडुयं च बहुनेहावगाढं धम्मरुइस्स अणगारस्स पडिग्गहसि सव्वमेव निस्सिरइ । तए णं से धम्मरुई अणगारे अहापजत्तमित्तिकटु नागसिरीए माहणीए गिहाओ पडिनिक्खमइ २ चंपाए नयरीए मझमज्झेणं पडिनिक्खमइ २ जेणेव सभूमिभागे उजाणे तेणेव उवागच्छइ २ जेणेव धम्मघोसा थेरा तेणेव उवागच्छइ २ धम्मघोसस्स अदूरसामंते अन्नपाणं पडिलेहेइ २ अन्नपाणं करयलंसि पडिदंसेइ । तए णं धम्मघोसा थेरा तस्स सालइयस्स नेहावगाढस्स गंधेणं अभिभूया समाणा तओ सालझ्याओ नेहावगाढाओ एग बिंदुयं गहाय करयलंसि आसादिति तित्तं खारं कडुयं अखज्जं