________________
162
नायाधम्मकाओ
॥ सोलसमं अज्झयणं ॥
( 111 ) जइ णं भंते! समणेणं ३ जाव संपत्तेणं पन्नरसमस्स नायज्झयणस्स अयमट्ठे पन्नत्ते सोलसमस्स णं भंते ! नायज्झयणस्स के अट्ठे पन्नत्ते ? एवं खलु जंबू ! तेणं कालेणं २ चंपा नामं नयरी होत्था । तीसे णं चंपाए नयरीए बहिया उत्तरपुरत्थिमे दिसीभाए सुभूमिभागे नामं उज्जाणे होत्था । तत्थ णं चंपाए नयरीए तओ माहणा भायरो परिवसंति तंजा - सोमे सोमदत्ते सोमभूई अड्डा जाव अपरिभूया रिङवेयज उब्वेयसामवेयअथव्वणवेय जाव सुपरिनिट्ठिया । तेसिं माहणाणं तओ भारियाओ होत्था तंजहा – नागसिरी भूयासिरी जक्खसिरी सुकुमाला जाव माहाणं इट्ठाओ विउले माणुस्सर कामभोए भुंजमाणा विहति । त णं तेसिं माहणाणं अन्नया कयाइ एगयओ समुवागयाणं जाव इमेयारूवे मिहोक हासमुल्लावे समुप्पज्जित्था एवं खलु देवाणुप्पिया ! अम्हं इमे विउले धणे जाव सावज्जे अलाहि जाव आसत्तमाओ कुलवंसाओ पकामं दाउं पकामं भोत्तुं पकामं परिभाएडं । तं सेयं खलु अम्हं देवाणुपिया ! अन्नमन्नस्स गिहेसु कल्लाकाल्लिं विपुलं असणपाणखाइमसाइमं उवक्खडेडं परिभुंजे माणाणं विहरित्तए । अन्नमन्नस्स एयमहं पडिसुर्णेति कल्लाकाल अन्नमन्नस्स गिहेसु विपुलं असणं ४ उवक्खडावेंति २ परिभुंजेमाणा विहरंति । तए णं तीसे नागसिरीए माहणीए अन्नया कयाइ भोयणवारंए जाए यावि होत्था । तए णं सा नागसिरी माहणी विपुलं असणं ४ उवक्खडौबेइ २ एगं महं सालइयं तित्तलाउयं बहुसंभारसंजुत्तं नेहावगाढं उवक्खडावेइ एगं बिंदुयं करयलंसि आसाएइ २ तं खारं कडुयं अखजं विसभूयं जाणित्ता एवं वयासी - धिरत्थु णं मम नागसिरीए अर्धंन्नाए अपुण्णाए दूभगाए दूभगसत्ताए दूभर्गनिंबोलियाए जाए णं मए सालइए बहुसंभारसंभिए नेहावगाढे उवक्खडिए सुबहुव्वक्खए नेहक्खए य कए । तं जइ णं ममं जाउयाओ जाणिस्संति तो णं मम खिंसिस्संति । तं जावतीव ममं जाउयाओ न जाणंति ताव मम सेयं एयं सालइयं तित्तैलाउयं बहुसंभारनेहकथं एगंते गोवित्तए अन्नं सालइयं
[xvi.111
-