________________
-XVI.112]
नायाधम्मकहाओ
165
णं धम्मघोसाणं थेराणं मम धम्मायरियाणं मम धम्मोवेएसगाणं पुल्वि पि णं मए धम्मघोसाणं थेराणं अंतिए सव्वे पाणाइवाए पञ्चक्खाए जावजीवाए जाव परिग्गहे इयाणि पि णं अहं तसिं चेव भगवंताणं अंतिए सव्वं पाणाइवायं पञ्चक्खामि जाव परिग्गरं पञ्चक्खामि जावज्जीवाए जहा खंदओ जाव चरिमेहिं उस्सासेहिं वोसिरामि त्तिकटु आलोइयपडिकते समाहिपत्ते कालगए । तए णं ते धम्मघोसा थेरा धम्मरुई अणगारं चिरगयं जाणित्ता समणे निग्गंथे सहावेंति २ एवं वयासी- एवं खलु देवाणुप्पिया ! धम्मरुइस्स अणगारस्स मासक्खमणपारणगंसि सालइयस्स जाव नेहावगाढस्स निसिरणट्टयाए बहिया निग्गए चिरावेइ ।तं गच्छह णं तुब्भे देवाणुप्पिया! धम्मरुइस्स अणगारस्स सव्वओ समंता मग्गणगवेसणं करेह । तए णं ते समणा निग्गंथा जाव पडिसुणेति २ धम्मघोसाणं थेराणं अंतियाओ पडिनिक्खमांत २ धम्मरुइस्स अणगारस्स सव्वओ समंता मग्गणगवेसणं करेमाणा जेणेव थंडिल्लं तेणेव उवागच्छंति २ धम्मरुइयस्स अणगारस्स सरीरगं निप्पाणं निच्चेटू जीवविप्पजढं पासंति २ हा हा! अहो! अकजमितिकटु धम्मरुइस्स अणगारस्स परिनिव्वाणवत्तियं काउस्सग्गं करेंति धम्मरुइस्स आयारभंडगं गेण्हंति २ जेणेव धम्मघोसा थेरा तेणेव उवागच्छंति २ गमणागमणं पडिक्कमंति २ एवं वयासीएवं खलु अम्हे तुभं अंतियाओ पडिनिक्खमामो २ सुभूमिभागस्स उज्जाणस्स परिपेरंतेणं धम्मरुइस्स अणगारस्स सव्वं जाव करेमाणा जेणेव थंडिल्ले तेणेव उवागच्छामो जाव इहं हव्वमागया । तं कालगए णं भंते ! धम्मरुई अणगारे इमे से आयारभंडए । तए णं धम्मघोसा थेरा पुवगए उवओगं गच्छंति २ समणे निग्गंथे निग्गंथीओ य सहावेंति २ एवं वयासी - एवं खलु अज्जो ! मम अंतेवासी धम्मरुई नामं अणगारे पगइभदए जाव विणीए मासंमासेणं अणिक्खित्तेणं तवोकम्मेणं जाव नागसिरीए माहणीए गिहं अणुपविसँइ । तए णं सा नागसिरी माहणी जाव निसिरइ । तए णं से धम्मरुई अणगारे अहापज्जत्तमित्तिकटु जाव कालं अणवकंखमाणे विहरइ । से णं धम्मरुई अणगारे बहूणि वासाणि