________________
166
नायाधम्मकहाओ . [XVI.113सामण्णपरियागं पाउमित्ता आलोइयपडिकंते समाहिपत्चे कालमासे कालं किया उड्डे सोहम्मे जाव सम्वट्ठसिद्धे महाविमाणे देवत्ताए उववो । तत्थ णं अत्थेगइयाणं जहन्नमणुकोसेणं तेत्तीसं सागरोवमाई ठिई पन्नत्ता। तत्थ णं धम्मरुइस्स वि देवस्स तेत्तीसं सागरोवमाइं ठिई पन्नत्ता । से गं धम्मरुई देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिइ ।
__(113) तं धिरत्थु णं अज्जो ! नागसिरीए माहणीए अर्धन्नाए अपुण्णाए जाव निंबोलियाए जाए णं तहारूवे साहू साहुरूवे धम्मरुई अणगारे मासक्खमणपारणगंसि सालइएणं जाव गाढेणं अकाले चेव जीवियाओ ववरोविए । तए णं ते समणा निग्गंथा धम्मघोसाणं थेराणं अंतिए एयमढे सोचा निसम्म चंपाए सिंघाडग जाव पहेसु बहुजणस्स एवमाइक्खंति ४- धिरत्थु णं देवाणुप्पिया! नागसिराए जाव निंबोलियाए जाए णं तहारूवे साहू साहुरूवे सालइएणं जीवियाओ ववरोविए। तए णं तेसिं समणाणं अंतिए एयमढे सोचा निसम्म बहुजणो अन्नमन्नस्स . एवमाइक्खइ एवं भासइ-धिरत्थु णं नागसिरीए माहणीए जाव जीवियाओ ववरोविए । तए णं ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एयमहं सोचा निसम्म आसुरुत्ता जाव मिसिमिसेमाणा जेणेव नागसिरी माहणी तेणेव उवागच्छंति २ नागसिरिं माहाणं एवं वयासी-हं भो नागसिरी ! अपत्थियपत्थिए ! दुरंतपंतलक्खणे! हीणपुण्णचाउद्दसे ! धिरत्थु णं तव अधन्नाए अपुण्णाए निंबोलियाए जाए णं तुमे तहारूवे साहू साहुरूवे मासखमणपारणगंसि सालइएणं जाव ववरोविए उच्चावयाहिं अकोसणाहिं अक्कोसंति उच्चावयाहिं उद्धंसणाहिं उद्धंसेंति उच्चावयाहिं निब्भच्छणाहिं निब्भच्छेति उच्चावयाहिं निच्छोडणाहिं निच्छोडेंति तजेति तालति तजित्ता तालित्ता सयाओ गिहाओ निच्छुभंति । तए णं सा नागसिरी सयाओ गिहाओ निच्छूढा समाणी चंपाए नयरीए सिंघाडगतियचउक्कचञ्चरचउम्महमहापहपहेसु बहुजणेणं हीलिजमाणी खिसिजमाणी निंदिजमाणी गरहिज्जमाणी तिजिजमाणी पव्वहिज्जमाणी धिक्कारिज्जमाणी थुक्कारिज्जमाणी कत्थइ ठाणं वा निलयं वा अलभ