________________
-II.45]
नायाधम्मकहाओ
अहं विजया ! एयं विपुलं असणं ४ कागाणं वा सुणगाणं वा दलएज्जा उकुरुडियाए वा णं छड्डेज्जा नो चेव णं तव पुत्तघायगस्स पुत्तमारगस्स अरिस्स वेरियस्स पंडिणीयस्स पञ्चामित्तस्स एत्तो विपुलाओ असणाओ ४ संविभागं करेज्जामि । तए णं से धणे सत्यवाहे तं विपुलं असणं ४ आहारेइ २ तं पंथगं पडिविसज्जेइ । तए णं से पंथए दासचेडे तं भोयणपिडंगं गिण्हइ २ जामेव दिसिं पाउन्भए तामेव दिसि पडिगए । तए णं तस्स धणस्स सत्थवाहस्स तं विपुलं असणं ४ आहारियस्स समाणस्स उच्चारपासवणे णं उव्वाहित्था । तए णं से धणे सत्थवाहे विजयं तकरं एवं वयासी-एहि ताव विजया ! एगंतमवकमामो जेणं अहं उच्चारपासवणं परिहवेमि । तए णं से विजए तकरे धणं सत्थवाहं एवं वयासी- तुम्भ देवाणुप्पिया! विपुलं असणं ४ आहारियस्स अस्थि उच्चारे वा पासवणे वा । ममं णं देवाणुप्पिया ! इमेहिं बहूहिं कसप्पहारेहि य जाव लयापहारेहि य तण्हाए य छुहाए य परब्भवमाणस्स नत्थि केइ उच्चारे वा पासवणे वा । तं छंदेणं तुम देवाणुप्पिया ! एगते अवक्कमित्ता उच्चारपासवर्ण परिवेहि । तए णं से धणे सत्थवाहे विजएणं तकरेणं एवं वुत्ते समाणे तुसिणीए संचिट्ठइ । तए णं से धणे सत्थवाहे मुहुनंतरस्स बलियतरागं उच्चारपासवणेणं उव्वाहिजमाणे विजयं तकरं एवं वयासीएहि ताव विजया ! जाव अवकमामो । तए णं से विजए धणं सत्थवाहं एवं वयासी - जइ गं तुमं देवाणुप्पिया! ताओ विपुलाओ असणाओ४ संविभागं करेहि तओ हं तुब्भेहिं सद्धिं एगंतं अवकमामि । तए णं से धणे सत्थवाहे विजयं एवं वयासी- अहं णं तुन्भं ताओ विपुलाओ असणाओ ४ संविभागं करिस्सामि । तए णं से विजए धणस्स सत्थवाहस्स एयमह परिसुणेइ । तए णं से विजए धणेणं सद्धिं एगते अवकमइ उच्चारपासवणं परिटुवेइ आयंते चोक्खे परमसुइभूए तमेव ठाणं उवसंकमित्ताणं विहरइ । वए णं सा भद्दा कल्लं जाव जलते विपुलं असणं जाव परिवेसेह । तए णं से धणे सत्यवाहे विजयस्स तकरस्स ताओ विपुलाओ असणामो ४ संविभागं करे। वए गं से धणे सत्यवाहे पंचगं दास