________________
54
नायाधम्मक हाओ
{ II.45
धूलिं च कयवरं च उवरिं परिमाणा २ महया २ सद्देणं उग्घोसेमाणा एवं वयंति - एस णं देवाणुप्पिया ! विजए नामं तकरे जाव गिद्धे विव आमिसभक्खी बालघायए बालमारए । तं नो खलु देवाणुप्पिया ! एयरस केइ राया वा रायमचे वा अवरज्झइ नन्नत्थ अप्पणो सयाई कम्माई अवरज्झति त्तिकट्टु जेणामेव चारगसाला तेणामेव उवागच्छति २ हडिबंधणं करेंति २ भत्तपाणनिरोहं करेंति २ तिसंझं कसप्पहारे य जाव निमाणा २ विहरति । तए णं से धणे सत्थवाहे मित्तनाइनियंगसंबंधिपरियणेणं सार्द्धं रोयमाणे जाव विलवमाणे देवदिन्नस्स दारगस्स सरीरस्स महया इड्डीसक्कारसमुर्दएणं नीहरणं करेंति बहूई लोइयाई मयकिञ्च्चाई करेंति २ केणइ कालंतरेणं अवगयसोए जाए यावि होत्था ।
(45) तए णं से धणे सत्थवाहे अन्नया कयाई लहुसांसि रायावराहंसि संपलत्ते जाए यावि होत्था । तए णं ते नगरगुत्तिया धणं सत्थवाहं गेहंति २ जेणेव चारऐं तेणेव उवागच्छंति २ चारगं अणुपवेसंति २ विजएणं तक्करेणं सार्द्धं एगयओ हडिबंधणं करेंति । तए णं सा भद्दा भारिया कल्लं जाव जलते विपुलं असणं ४ उवक्खंडेइ २ भोयणपिंडए करेइ २ भोयेंणाई पक्खिवइ लंछियमुद्दियं करेइ २ एगं च सुरभि - वारिपडिपुण्णं दगवारयं करेइ २ पंथयं दासचेडं सहावेइ २ एवं वयासी - गच्छहैं णं तुमं देवाणुप्पिया ! इमं विपुलं असणं ४ गहाय चारगसालाए धणस्स सत्थवाहस्स उवणेहि । तए णं से पंथए भद्दाए सत्थवाहीए एवं वृत्ते समाणे हट्टतुट्ठे तं भोयणपिंडगं तं च सुरभिवरवारिपडिपुण्णं वारयं गेण्हइ २ सयाओ गिहाओ पडिनिक्खमइ २ रायगिहं नगरं मज्झंमज्झेणं जेणेव चारगसाला जेणेव धणे सत्थवाहे तेणेव उवागच्छइ २ भोयणपिडियं ठावेइ २ उल्लंछेइ २ भोर्येणं गेण्हइ २ भायणाई धोवेइ २ हत्थसोयं दलयइ २ धणं सत्थवाहं तेणं विपुलेणं असणेणं ४ परिवेसेइ । तए णं से विजए तकरे धणं सत्थवाहं एवं वयासीतुब्भे णं देवाणुप्पिया ! ममं एयाओ विपुलाओ असणाओ ४ संविभागं करेहि । तए णं से धणे सत्थवाहे विजयं तकरं एवं वयासी - अवियाई
-