________________
-XIV.104]
नायाधम्मक हाओ
151
यारियाओ पउमावई देविं विणिहायमावन्नियं दारियं पयायं पासंति २ जेणेव कणगरहे राया तेणेव उवागच्छंति २ करयल जाव एवं वयासी - एवं खलु सामी ! पउमावई देवी मंएल्लियं दारियं पयाया । तए णं कणगरहे राया तीसे मएल्लियाए दारियाए महया नीहरणं करेइ बहूई लोगियाई मयकिचाई करेइ २ कालेणं विगयसोए जाएँ । तए णं से तेयलिपुत्ते कलं कोडुंबियपुरिसे सहावेइ २ एवं वयासी - खिप्पामेव चारगसोहणं जाव ठिइपडियं जम्हा णं अम्हं एस दारए कणगरहस्स रज्जे जाए तं होउ णं दारए नामणं कणगज्झए जाव अलंभोगसंमत्थे जाए ।
―
(103) तए णं सा पोट्टिला अन्नया कयाइ तेयलिपुत्तस्स अणिट्ठा ५ जाया यावि होत्या नेच्छइ णं तेयलिपुत्ते पोट्टिलाए नामँगोयमवि सवणयाए किंपुण दंसणं वा परिभोगं वा । तए णं तीसे पोट्टिलाए अन्नया कयाई पुव्वरत्तावरत्तकालसमयंसि इमेयारूवे अज्झत्थिए ४ जाव समुपज्जत्था • एवं खलु अहं तेयलिस पुव्वि इट्ठा ५ आसि इयाणिं अणिट्ठा ५ जाया । नेच्छइ णं तेयलिपुत्ते मम नामं जाव परिभोगं वा ओहयमणसंकप्पा जाव शियायइ । तए णं तेयलिपुत्ते पोट्टिलं ओहयमणसंकष्पं जाव झियायमाणं पासइ २ एवं वयासी माणं तुम देवाणुप्पिए ! ओहयमणसंकप्पा जाव झियाहि । तुमं णं मम महाणसंसि विपुलं असणं ४ उवक्खडावेहि २ बहूणं समणमाहण जाव वणी मगाणं देयमाणी य दवावेमाणी य विहरीहि । तए णं सा पोट्टिला तेयलिपुत्तेणं अमच्चेणं एवं वृत्ता समाणी हट्ठा तेयलिपुत्तस्स एयमहं पडिसुणेइ २ कल्ला'कल्लि महाणसंसि विपुलं असणं ४ जाब दवावेमाणी विहरइ ।
(104) तेणं कालेणं २ सुब्वयाओ नामं अज्जाओ इरियासमियाओ जाव गुत्तबंभचारिणीओ बहुस्सुयाओ बहुपरिवाराओ पुब्वाणुपुव्वि चरमाणीओ जेणामेव तेयलिपुरे नयरे तेणेव उवागच्छति २ अहापडिरूवं उग्गहं ओगिण्हति २ संजमेणं तवसा अप्पाणं भावेमाणीओ विहरंति । तए णं तासि सुव्वयाणं अज्जाणं एगे संघाडए पढमाए पोरिसीए सज्झायं करेइ जाव अडमाणीओ तेयलिस्स गिहं अणुपविट्ठाओ । तए णं सा
-