________________
104
याधम्मकाओ
[VIII.77
दारिया जेणेव रुप्पी राया तेणेव उवागच्छइ २ पायग्गहणं करेइ । तए णं से रुप्पी राया सुबाहुं दारियं अंके निवेसेइ २ सुबाहुदारियाए रुवेण य जोव्वणेण य लावण्णेर्ण य जायविम्हए वरिसधरं सद्दावेइ २ एवं वयासी - तुमं णं देवाणुप्पिया ! मम दोच्चेणं बहूणि गामागरनगरगिहाणि अणुष्पविससि । तं अत्थियाई ते कस्सइ रन्नो वा ईसरस्स वा कहिंचि एयारिसए मज्जणए दिट्ठपुब्वे जारिसए णं इमीसे सुबाहुदारियाए मज्जणए ? तए णं से वरिसधरे रुप्पि करयल जाव वद्धावेत्ता एवं वयासी एवं खलु सामी ! अहं अन्नया तुब्भं दोघेणं मिहिलं गए । तत्थ णं मए कुंभगस्स रन्नो धूयाए पभावईए देवीए अत्तयाए मल्लीए २ मज्जणए दिट्ठे । तस्स णं मज्जणगस्स इमीए सुबाहुदारियाए मज्जणए सयसहस्सइमपि कलं न अग्घइ । तए णं से रुप्पी राया वरिसधरस्स अंतियं एयमङ्कं सोच्चा निसम्म मज्जणगजणियहा से दूयं सहावेइ जाव जेणेव मिहिला नयरी तेणेव पहारेत्थ गमणाए (३) ।
(77) तेणं कालेणं २ कासी नामं जणवए होत्था । तत्थ णं वाणारसी नामं नयरी होत्था । तत्थ णं संखे नामं कासीराया होत्था । तए णं तीसे मल्लीए २ अन्नया कयाइ तस्स दिव्वरस कुंडलजुयलस्स संधी विसंघडि यावि होत्था । तए णं से कुंभए राया सुवण्णगारसेणि सहावेइ २ एवं वयासी तुब्भे णं देवाणुपिया ! इमस्स दिव्वस्स कुंडलजुस्स सधि संघाडेइ । तए णं स सुवण्णगारसेणी एवं तहन्ति पडिसुणेइ २ तं दिव्वं कुंडलजुयलं गेण्हइ २ जेणेव सुवण्णगारभि सियाओ तेणेव उवागच्छइ २ सुवण्णगारभिसि - यासु निवेसेइ २ बहूहिं आएहि य जाव परिणामेमाणा इच्छंति तस्स दिव्वस्स कुंडलजुयलस्स संधिं घडित्तए नो चेव णं संचाएइ घडित्तए । तए णं स सुवण्णगारसेणी जेणेव कुंभए तेणेव उवागच्छइ २ करयल जाव वद्धावेत्ता एवं वयासी एवं खलु सामी ! अज्ज तुम्हे अम्हे सद्दावेह जावः संधिं संघाडेत्ता एवमार्णत्तियं पञ्चप्पिणह । तए णं अम्हे तं दिव्वं कुंडलजुयलं गेण्हामो जेणेव सुवण्णगारभिसियाओ जाव नो
-
—