________________
228
नायाधम्मकहाओ [H.vii.158नवरं भूयाणंदा अग्गमाहसित्ताए उववाओ देसूणं पलिओवमं ठिई। निक्खेवओ। एवं खलु सुरूया वि रूयंसा वि रूयगावई वि रूयकता वि रूयप्पभा वि । एयाओ चेव उत्तरिल्लाणं इंदाणं भाणियव्वाओ जाव महाघोसस्स । निक्खेवओ चउत्थवग्गस्स ।
(156) (v) पंचमवग्गस्स उक्खेवओ। एवं खलु जंबू ! जाव बत्तीसं अज्झयणा पन्नत्ता तंजहा- कमला कमलप्पभा चेव उप्पला य सुदंसणा। रूववई बहुरूवा सुरूवा सुभगा वि' य ॥१॥ पुण्णा बहुपुत्तिया चेव उत्तमौ भारिया वि य । पउमा वसमई चेव कणगा कणगप्पभा ॥२॥ वडेंसा केऊमई चेव वइरसेणा रइप्पिया । रोहिणी नवमिया चेव हिरी पुप्फवई वि य ॥३॥ भुयगा भुयगवई चेव महाकच्छा पराइया । सुघोसा विमला चेव सुस्सरा य सरस्सई ॥४॥ उक्खेवओ पढमज्झयणम्स । एवं खलु जंबू! तेणं कालेणं २ रायगिहे समोसरणं जाव परिसा पज्जुवासइ । तेणं कालेणं २ कमला देवी कमलाए रायहाणीए कमलवडेंसए भवणे कमलंसि सीहासणंसि सेसं जहा कालीए तहेव नवरं पुत्वभवे नागपुरे नयरे सहसंबवणे उजाणे कमलस्स गाहावइस्स कमलसिरीए भारियाए कमला दारिया पासस्स अंतिए निक्खंता कालस्स पिसायकुमारिदस्स अग्गमहिसी अद्धपलिओवमं ठिई । एवं सेसा वि अज्झयणा दाहिणिल्लाणं वाणमंतरिंदाणं भणियव्वाओ नागपुरे सहसंबवणे उजाणे मायापियरो धूया सरिसनामया ठिई अद्धपलिओवमं । पंचमो वग्गो समत्तो।
(157) (vi) छठो वि वग्गो पंचमवग्गसरिसो नवरं महाकायाईणं उत्तरिल्लाणं इंदाणं अग्गमहिसीओ। पुत्वभवे सागेए नयरे उत्तरकुरुउजाणे मायापियरो ध्या सरिसनामया। सेसं तं चेव । छठो वग्गो समत्तो।
___ (158) (vii) सत्तमस्स वग्गस्त उक्खेवओ। एवं खलु जंबू ! जाव चत्तारि अज्झयणा पन्नत्ता तंजहा- सूरप्पभा आयवा अच्चिमाली पभंकरा । पढमज्झयणस्स उक्खेवओ। एवं खलु जंबू! तेणं कालेणं तेणं समएणं रायगिहे समोसरणं जाव परिसा पजुवासइ । तेणं कालेणं २ सूरप्पभा देवी सूरंसि विमाणंसि सूरप्पभंसि सीहासणंसि सेसं जहा कालीए तहा